
नव देहली। देहली नगरस्य मुख्यमन्त्री अरविन्द केजरीवालः गुरुवासरे भालस्वा भूमिकम्पनस्थलं गत्वा शीघ्रमेव कचरापर्वतस्य समाप्तिः भविष्यति इति प्रतिज्ञां पुनः अवदत्। परन्तु अत्रान्तरे नूतनः विवादः अपि उत्पन्नः अस्ति । भाजपायाः केजरीवालस्य विषये एकं जिबे गृहीतं यत् केचन छायाचित्राः प्रकाशिताः येषु देहली सीएम महोदयः भूमिकम्पनस्थले विन्यस्तस्य हरितकालीनस्य उपरि गच्छन् दृश्यते। भाजपा सांसद मनोज तिवारी केजरीवालं ‘राजा साहेब’ इति उक्त्वा छायाचित्रैः घेरितवान्।
वस्तुतः एमसीडी निर्वाचनात् पूर्वं आम आदमीपक्षस्य संयोजकः देहली सीएम च अरविन्द केजरीवालः प्रतिज्ञां कृतवान् आसीत् यत् यदि निगमे तस्य दलं सत्तां प्राप्नोति तर्हि देहली नगरस्य त्रयः अपि कचरापर्वताः नष्टाः भविष्यन्ति इति। गाजीपुर, भालस्वा, ओखला भूमिकञ्चनस्थलेषु कचराहरणकार्यं प्रचलति। एमसीडी-विजयानन्तरं अधुना आपस्य महत् लक्ष्यं भूमिकम्पनस्थलानां उन्मूलनम् अस्ति । केजरीवालः महापौरः शेली ओबेरॉयः, स्वास्थ्यमन्त्री सौरभभारद्वाजः च सह गुरुवासरे भालस्वा-भूमिकम्पनस्थलं गत्वा अपशिष्टनिष्कासनस्य प्रक्रियां दृष्टवान्।
केजरीवालस्य भ्रमणस्य कानिचन चित्राणि विमोचयन् भाजपा सांसदः मनोज तिवारी लिखितवान् यत्, “यदा भवान् लैंडफिलस्थलं गतवान् तदा हरितकालीनेन सह चलतु… यतः राजा है सर… आपस्य अरविन्द केजरीवाल जी इत्यस्य सीमाः सन्ति। भाजपायाः सूचनाप्रकोष्ठप्रमुखः अमित मालवीयः अवदत् यत्, ‘अरविन्द केजरीवालस्य कृते भूमिकम्पस्थले हरितकालीनस्य स्वागतम्।’ भवतः जूताः पश्यतु, ते विशेषाः सन्ति। मा तान् भूमौ स्थापयतु, ते मलिनाः भविष्यन्ति।’
तस्मिन् एव काले दिल्लीभाजपाप्रवक्ता प्रवीणशंकरकपूरः लिखितवान् – ‘वाह महाराज .. भवान् एकदा सामान्यः जनः आसीः । अरविन्द केजरीवाल जी इत्यस्य ठाठं पश्यन्तु – यदा भालस्वा भूमिकम्पनस्थलस्य निरीक्षणार्थं हस्तं गतः तदा सरस्य चलनार्थं तत्र हरितकालीनाः स्थापिताः आसन् मा भूत् जूताः मलिनाः न भवन्ति।’