
देहली पूर्वस्य उपमुख्यमन्त्री मनीषसिसोडियायाः प्रवर्तननिदेशालयस्य रिमाण्ड् अद्य समाप्तः अस्ति। ईडी सिसोडियां राउस् एवेन्यू न्यायालयं नीतवान्, अल्पकालेन सः न्यायालये प्रस्तुतः भविष्यति, यत्र सः आप-नेतुः कतिपयान् दिनानि अधिकानि यावत् रिमाण्ड् याचयितुम् अर्हति। ‘राउस् एवेन्यू’ न्यायालयसङ्कुलस्य अन्तः बहिश्च सुरक्षाबलानाम् अत्यधिकनियोजनं कृतम् अस्ति ।
राउस् एवेन्यू न्यायालयेन १० मार्च दिनाङ्के ५१ वर्षीयं सिसोडिया १७ मार्चपर्यन्तं ईडी निग्रहे प्रेषितम् आसीत् । ईडी इत्यनेन सिसोडिया इत्यस्य अभिरक्षणं याचितं यत् तस्य षड्यंत्रस्य उत्खननं कर्तुं शक्यते यस्य माध्यमेन सः ‘अपराधस्य आयरूपेण’ २९० कोटिरूप्यकाणि सञ्चितवान् इति आरोपः अस्ति। ईडी इत्यनेन देहली नगरस्य आबकारीनीत्याः सम्बद्धे धनशोधनप्रकरणे ९ मार्च दिनाङ्के तिहारकारागारस्य ५१ क्रमाङ्कात् सिसोडिया इत्यस्य गृहीतत्वं कृतम् आसीत् ।
आबकारी नीतिविषये मनीष सिसोदिया इत्यस्य विषये सुनवायी आरब्धा। प्रश्नोत्तरे ये तथ्याः अग्रे आगताः तेषां विषये ईडी पक्षं ग्रहीतुं आरब्धवान् ।
ईडी आप नेतुः कतिपयान् दिनानि अधिकानि यावत् रिमाण्ड् याचयितुम् अर्हति।
मनीष सिसोडिया इत्यस्य ७ दिवसीयः ईडी रिमाण्ड् अद्य समाप्तः अस्ति।
अल्पकालान्तरे सिसोडिया विशेषन्यायाधीशस्य एम.के.नागपालस्य न्यायालये प्रस्तुतः भविष्यति।
ईडी दलः राउस् एवेन्यू न्यायालये आप नेता मनीष सिसोडिया इत्यस्य समीपं प्राप्तवान् अस्ति ।
विशेष न्यायाधीश एम. के. नागपालः आम आदमीपक्षस्य वरिष्ठनेतृणां सिसोदियायाः ७ दिवसपर्यन्तं हिरासतपरीक्षायाः अनुमतिं दत्तवान् यत् धनशोधनस्य अन्वेषणं करणीयम्। ईडी इत्यनेन सिसोडिया इत्यस्य १० दिवसानां अभिरक्षणं याचितम् आसीत् ।
पूर्वसुनवाये ईडी संस्थायाः वकीलः ज़ोहेब हुसैनः आरोपितवान् आसीत् यत् सिसोडिया इत्यनेन “घोटाले” विषये मिथ्यावक्तव्यं दत्तम्, एजेन्सी अभियुक्तानां कार्यप्रणालीं ज्ञात्वा अन्यैः अभियुक्तैः सह सम्मुखीभवितुं इच्छति इति। ईडी इत्यनेन अपि दावितं यत् सिसोडिया इत्यनेन तस्य दूरभाषः नष्टः, यत् अन्वेषणस्य महत्त्वपूर्णं प्रमाणम् अस्ति ।
सिसोडिया दोषपूर्णं आबकारीनीतिं निर्मातुं षड्यंत्रं कृतवान्
ईडी आरोपयति यत् सिसोडिया अन्यैः सह षड्यंत्रं कृत्वा २९० कोटिरूप्यकाधिकं घूसं ‘अपराधस्य आयं’ च उत्पन्नं कर्तुं दोषपूर्णं आबकारीनीतिं निर्माति।
ईडी इत्यनेन दावितं यत् अस्मिन् प्रकरणे अभियुक्तकम्पनी ‘साउथ् ग्रुप्’ इत्यस्मात् ‘किकबैक्’रूपेण १०० कोटिरूप्यकाणि प्राप्तानि। ईडी इत्यनेन अपि दावितं यत् इन्डोस्पिरिट्स् कम्पनी १९२.८ कोटिरूप्यकाणां लाभं कृतवती, यत् आबकारीनीतिः २०२१-२२ मध्ये कथितानां अनियमितानां माध्यमेन उत्पन्नं “अपराधस्य आयम्” अस्ति। एजेन्सी इत्यनेन अपि दावितं यत् सिसोडिया इत्यनेन तिहारकारागारे ७ मार्च ९ मार्च दिनाङ्केषु प्रश्नोत्तरे “मिथ्या” वक्तव्यं दत्तम्।