
मेटा इत्यनेन इन्स्टाग्राम फेस्बुक्इत्येतयोः कृते नील टिक्स्विक्रयः अपि आरब्धः अस्ति । मेटा इदानीं कोऽपि मूल्यं दातुं इच्छति चेत् स्वस्य प्रोफाइल् मध्ये नीलवर्णीयं टिकं स्थापयितुं शक्नोति। विवरणं
ट्विट्टर् इत्यस्य अनन्तरं अधुना मेटा इत्यनेन इन्स्टाग्राम्, फेसबुक् इत्येतयोः कृते ब्लू टिक्स् इत्यस्य विक्रयणं अपि आरब्धम् अस्ति । सामाजिकमाध्यमविशालकायः मेटा इदानीं कस्यचित् स्वस्य प्रोफाइलमध्ये नीलवर्णीयं टिकं स्थापयितुं अनुमतिं दास्यति, यदि ते मूल्यं दातुं इच्छन्ति। मेटा इत्यनेन सम्प्रति अमेरिकादेशे उपयोक्तृणां कृते सेवाः आरब्धाः । पूर्वं ट्विट्टर् इत्यनेन नीलवर्णीयं टिक् निर्मितम् आसीत्, यत् केवलं प्रसिद्धानां कृते आरक्षितम् आसीत् । इन्स्टाग्रामस्य नीत्या पूर्वं मीडियासङ्गठनेषु कार्यं कुर्वन्तः जनाः, प्रभावकाः, प्रसिद्धाः, राजनेतारः च स्वनामस्य पुरतः नीलवर्णीयं टिक् स्थापयितुं शक्नुवन्ति स्म । तथापि इदानीं कोऽपि तत् क्रेतुं शक्नोति ।
नीलटिकस्य कृते एतावत् धनं दातव्यं भविष्यति
मेटा सम्प्रति अमेरिकादेशे सेवां प्रारभते । सेवायाः मूल्यं प्रतिमासं $11.99 (अर्थात् प्रतिमासं 989 रुप्यकाणि) यदि भवान् जालपुटे पञ्जीकरणं करोति तथा अथवा यदि भवान् मोबाईल एप् स्टोरद्वारा पञ्जीकरणं करोति तर्हि प्रतिमासं $14.99 (अर्थात् प्रतिमासं 1237 रुप्यकाणि) भवति।
ध्यानं कुर्वन्तु यत् यदि भवान् जालपुटे पञ्जीकरणं करोति तर्हि भवान् केवलं फेसबुक् मध्ये नीलवर्णीयं चेकमार्कं प्राप्स्यति, यदा तु मोबाईल एप् स्टोर विकल्पे फेसबुक् तथा इन्स्टाग्राम इत्येतयोः कृते नीलवर्णीयं चेकमार्कं समावेशयति। नीलवर्णीयः चेकमार्कः सत्यापनबिल्ला अस्ति यत् सूचयति यत् खाता प्रामाणिकः अस्ति तथा च सार्वजनिकव्यक्तिः, प्रसिद्धः वा ब्राण्ड् वा सम्बद्धः अस्ति ।
नीलटिकस्य एतावन्तः लाभाः भवन्तः प्राप्नुयुः
बिल्लायाः अतिरिक्तं, सेवा “सक्रिय अनुकरणसंरक्षणं” अपि प्रदाति, यत् अन्येषां भवतः अभिनयं ऑनलाइन न कर्तुं साहाय्यं करोति । ग्राहकसमर्थनस्य, अनन्यस्टिकर्, फेसबुक् मध्ये प्रतिमासं १०० “स्टार” इत्यादीनां प्रत्यक्षं प्रवेशः अपि अत्र प्राप्यते । स्टारस् इति उपयोक्तृभ्यः लाइव् स्ट्रीम इत्यस्य समये वर्चुअल् उपहारं क्रीत्वा प्रेषयित्वा निर्मातृणां समर्थनस्य एकः उपायः अस्ति ।
सेवा तेषां निर्मातृणां प्रति लक्षिता अस्ति ये सामाजिकमाध्यमेषु स्वस्य प्रामाणिकताम् स्थापयितुम् इच्छन्ति, स्वखातानां द्वितीयकीकरणात् रक्षितुं इच्छन्ति, अतिरिक्तविशेषतानां समर्थनस्य च प्रवेशं प्राप्तुम् इच्छन्ति।
नीलटिकं कस्य प्राप्स्यति का प्रक्रिया च
इन्स्टाग्रामे नीलवर्णीयटिक्स् क्रेतुं भवतः आयुः १८ वर्षाणि भवितुमर्हति, भवतः प्रदर्शननामसहितं नीलवर्णीयटिक्स् प्राप्तुं सत्यापनप्रक्रियायाः माध्यमेन भवतः फोटो आईडी प्रस्तुतं कर्तव्यम्। एकदा भवन्तः मेटा इत्यत्र सत्यापिताः भवन्ति तदा भवतः कृते भवतः प्रोफाइल मुख्यं वा प्रदर्शननाम वा प्रोफाइल इत्यत्र अन्यं किमपि सूचनां परिवर्तयितुं सुलभं न भविष्यति, भवन्तः पुनः सत्यापनप्रक्रियायाः माध्यमेन गन्तुं प्रवृत्ताः भविष्यन्ति।
रिपोर्ट्-अनुसारं ये उपयोक्तारः पूर्वमेव इन्स्टाग्राम फेस्बुक्इत्यत्र सत्यापिताः सन्ति, तेषां कृते अग्रे गत्वा मेटा संस्थायाः सशुल्क सत्यापन योजनानां कृते धनं न दातव्यम् | परन्तु यदि मेटा लीगेसी खाताभ्यः मुक्तिं प्राप्तुं योजनां करोति तर्हि नियमाः परिवर्तयितुं शक्नुवन्ति।