
‘वारिस पंजाब दे’ प्रमुख तथा खलिस्तान समर्थक अमृतपाल सिंह नकोदरतः पंजाब पुलिस द्वारा गृहीत। पञ्जाबपुलिसस्य प्रायः ६० वाहनानि अमृतपालस्य अनुसरणं कुर्वन्ति स्म, अन्ततः बहुप्रयत्नस्य अनन्तरं गिरफ्तारी सफला अभवत् । पूर्वं पुलिसेन अमृतपालसिंहस्य ६ सहकारिणः गृहीत्वा मेहतपुरपुलिसस्थानम् आनयत्, तदनन्तरं थाना सीलीकरणं कृतम्।
पञ्जाबे अन्तर्जालं निरुद्धम् अस्ति। अमृतपालस्य गृहीतत्वात् वातावरणस्य क्षयः न भवेत्, अतः जालसेवाः स्थगिताः सन्ति। एस एम एस तदनन्तरं सम्पूर्णे पञ्जाबे मोबाईल इन्टरनेट्। सेवा, डोङ्गल् सेवा च अपि स्थगितम् अस्ति। रविवासरे मध्याह्न १२ वादनपर्यन्तं बन्दीकरणस्य आदेशाः निर्गताः सन्ति। राज्यस्य स्थितिः दुर्गता न भवेत् इति मनसि कृत्वा एषः निर्णयः कृतः । तस्मिन् एव काले पञ्जाबपुलिसः जनानां कृते शान्तिं स्थापयितुं आह्वानं कृतवान् अस्ति।
अर्धसैनिक बलेन अमृतपालस्य ग्रामः घेरितः
अमृतपालस्य ग्रामः पूर्णतया सीलः कृतः अस्ति। अमृतसरस्य अमृतपालस्य ग्रामस्य जल्लूपुर खेडा इत्यस्य अर्धसैनिकेन सीलः कृतः अस्ति। समग्रं बलं ग्रामं परितः कृतवान् अस्ति। तस्मिन् एव काले अन्तर्जालसेवा स्थगितस्य अनन्तरं पुलिसैः जनानां कृते शान्तिं स्थापयितुं आह्वानं कृतम् । पञ्जाबपुलिसपक्षतः ट्वीट् कृत्वा उक्तं यत् ‘शान्तिं भ्रातृत्वं च निर्वाहयतु।’ आतङ्कस्य आवश्यकता नास्ति। नकलीवार्ताः द्वेषभाषणं च मा प्रसारयन्तु। कानूनव्यवस्थां निर्वाहयितुम् पुलिस कार्यं कुर्वती अस्ति।
पश्यन्तु पुलिस अमृतपालस्य अनुसरणं करोति
‘वारिस पंजाब दे’ प्रमुखस्य केचन समर्थकाः अद्य सामाजिकमाध्यमेषु केचन विडियो साझां कृतवन्तः। तेषां दावानुसारं पुलिसकर्मचारिणः तेषां अनुसरणं कुर्वन्ति इति। पीटीआई इत्यनेन ज्ञापितं यत् एकस्मिन् भिडियोमध्ये अमृतपालः वाहने उपविश्य स्वसहायकं कथयति यत् पुलिसकर्मचारिणः ‘भाई साब’ (अमृतपाल) इत्यस्य पश्चात् सन्ति इति श्रूयते। ज्ञायते स्यात् यत् कट्टरपंथी सिक्खनेता अमृतपालसिंहः गतसप्ताहेभ्यः पञ्जाबे अतीव सक्रियः अस्ति। गतमासे तस्य समर्थकाः खड्गं, पिस्तौलं च प्रसारयन् अमृतसरनगरस्य बहिः स्थिते अजनालापुलिसस्थानके आक्रमणं कृतवन्तः। अस्मिन् समये अमृतपालस्य निकटमित्रस्य उद्धाराय पुलिसैः सह तस्य संघर्षः अभवत् ।