
अन्तर्राष्ट्रीय आपराधिकन्यायालयेन शुक्रवासरे युक्रेनदेशे युद्धापराधेषु रूसराष्ट्रपतिव्लादिमीर् पुटिन् इत्यस्य गिरफ्तारीपत्रं जारीकृतम्। न्यायालयः अवदत्- पुटिन् युक्रेनदेशे युद्धापराधाः कृतवान्। युक्रेनदेशस्य बालकानां अपहरणस्य, निर्वासनस्य च अपराधस्य उत्तरदायी सः अस्ति । परन्तु रूसदेशेन युद्धापराधस्य आरोपाः अङ्गीकृताः । युक्रेनदेशः अपि अस्य वारण्टस्य प्रतिक्रियां दत्तवान् अस्ति । युद्धग्रस्तः देशः अवदत् यत् एषः आरम्भः एव अस्ति। वारण्टस्य अनन्तरं पुटिन् इत्यस्य सम्मुखे कठिनतराणि आव्हानानि आगमिष्यन्ति।
खैर, एतस्य अनन्तरं प्रश्नाः उत्पद्यन्ते यत् अस्य वारण्टस्य किं अर्थः? किं वास्तवमेव पुटिन् गृहीतः भविष्यति ? अस्मिन् सति अग्रे किं भविष्यति ? अवगच्छामः…
किं पुटिन् गृहीतुं शक्यते ?
एषः एव प्रश्नः ICC अभियोजकं करीम खानः अपि पृष्टः। सः अवदत् यत्, ‘कस्यचित् देशस्य वा कस्यचित् व्यक्तिस्य वा नेतारं गृहीतुं आईसीसी इत्यस्य अधिकाराः नास्ति। यतो हि तस्य स्वकीयं पुलिसबलं नास्ति । अन्तर्राष्ट्रीयकानूनानुसारं ICC कस्यचित् देशस्य नेतारं दोषी कर्तुं शक्नोति, तेषां विरुद्धं गिरफ्तारीपत्रं निर्गन्तुं शक्नोति, परन्तु तेषां गृहीतुं विश्वस्य देशेषु निर्भरं भवति। एतादृशे सति पुटिन् इत्यस्य गृहीतत्वं केवलं द्विधा एव भवितुम् अर्हति । प्रथमं पुटिन् प्रत्यर्पणं कर्तव्यं, द्वितीयं रूसदेशात् बहिः अन्यस्मिन् देशे गृहीतव्यम्।
करीमः वदति यत्, ‘आईसीसी न्यायालयः अस्य विषयस्य विषये स्वसदस्यदेशेषु दबावं स्थापयितुं शक्नोति।’ एतादृशे परिस्थितौ रूसस्य राष्ट्रपतिस्य पुटिन् इत्यस्य भ्रमणं निश्चितरूपेण प्रभावितं करिष्यति। समापनस्य अनुसारं, परन्तु सदस्यदेशाः पूर्णतया ICC इत्यस्य दबावे आगमिष्यन्ति इति न। अस्मात् पूर्वमपि एतादृशाः बहवः प्रकरणाः अग्रे आगताः । यथा, ICC इत्यनेन पूर्वसूडान-नेता उमर-अल्-बशीरस्य विरुद्धं वारण्ट् अपि जारीकृतम् आसीत् । अस्य अभावेऽपि उमरः दक्षिण आफ्रिका, जॉर्डन् इत्यादिषु अनेकेषु ICC सदस्यदेशेषु भ्रमणं कर्तुं सफलः अभवत् । २०१९ तमे वर्षे सत्तातः निष्कासितः अपि सूडानदेशः अद्यापि तं ICC-सङ्घस्य हस्ते न समर्पितवान् ।
कोलम्बिया विधिविद्यालयस्य प्राध्यापकः मैथ्यू वैक्समैन् इत्यनेन उक्तं यत् एतत् ICC-संस्थायाः अतीव महत्त्वपूर्णं सोपानम् अस्ति, परन्तु पुटिन् इत्यस्य गृहीतत्वं वयं कदापि द्रक्ष्यामः इति असम्भाव्यम् |.
पुटिन् इत्यस्य गृहीतस्य काः समस्याः सन्ति ?
प्रथमा समस्या अस्ति यत् रूसदेशः अमेरिका चीन देशयोः इव ICC-सदस्यः नास्ति । युक्रेन देशः पुटिन् विरुद्धं आरोपं दातुं समर्थः अभवत् यतोहि युक्रेन-देशः वर्तमानस्थितेः विषये स्वस्य अधिकारक्षेत्रं स्वीकृतवान्, यद्यपि युक्रेन-सङ्घः ICC-सदस्यः नास्ति
ICC इत्यस्य अस्य गिरफ्तारीपत्रस्य विषये रूसस्य प्रतिक्रिया अपि प्रमुखतां प्राप्तवती अस्ति। अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य आरोपाः रूसदेशः अङ्गीकृतवान् । रूसदेशः अवदत् यत् एतत् गिरफ्तारीपत्रं ‘तुच्छम्’ ‘अस्वीकार्यम्’ च अस्ति। रूसस्य विदेशमन्त्रालयस्य प्रवक्त्र्या उक्तं यत् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् विरुद्धं अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य (ICC) गिरफ्तारी-वारण्टस्य “कानूनीदृष्ट्या” देशस्य कृते “कोऽपि अर्थः नास्ति” यतोहि रूसः वर्षे ICC-सन्धिस्य अभागीदारी-पक्षः आसीत् 2016. इत्यस्मात् दूरं गतः आसीत्।” पुटिन् विरुद्धं वारण्ट् अङ्गीकृत्य विदेशमन्त्रालयस्य प्रवक्त्री मारिया जखारोवा अवदत् यत्, “रूसः अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य रोम-विधानस्य सदस्यः नास्ति, तस्य अन्तर्गतं तस्य कोऽपि उत्तरदायित्वं नास्ति। रूसः अस्य निकायस्य सहकार्यं न करोति। अन्तर्राष्ट्रीयन्यायालयात् गृहीतस्य वारण्ट् अस्माकं कृते कानूनानुसारं शून्यं भविष्यति इति सः अजोडत्।
रूसस्य पूर्वराष्ट्रपतिः रूसस्य सुरक्षापरिषदः उपाध्यक्षः च दिमित्री मेदवेदेवः पुटिन् इत्यस्य गिरफ्तारीपत्रस्य तुलनां शौचालयपत्रेण सह कृतवान्। अस्य विषये मेदवेदेवः ट्विट्टरे लिखितवान् यत्, “अन्तर्राष्ट्रीय-आपराधिकन्यायालयेन व्लादिमीर्पुटिन् विरुद्धं गिरफ्तारी वारण्टं जारीकृतम्। शौचालय पत्रस्य इमोजी इत्यनेन कथयितुं आवश्यकता नास्ति यत् एतस्य कागदस्य उपयोगः कुत्र कर्तव्यः इति। वयं भवद्भ्यः वदामः यत् शुक्रवासरे ICC इत्यनेन रूसस्य राष्ट्रपतिः रूसी अधिकारी च मारिया अलेक्सेयेव्ना ल्वोवा-बेलोवा इत्यस्य विरुद्धं युक्रेनदेशस्य बालकान् रूसदेशं प्रेषयितुं कथितायाः योजनायाः कृते गिरफ्तारीपत्रं जारीकृतम्। यावत् रूसदेशे शासनपरिवर्तनं न भवति तावत् पुटिन् युद्धापराधेषु न्यायाधीशत्वेन स्थातुं न शक्यते इति लाइडेन् विश्वविद्यालयस्य सार्वजनिकअन्तर्राष्ट्रीयकानूनस्य सहायकप्रोफेसरः सेसिली रोज् वदति।
ICC इत्यनेन किं उक्तम् ?
ICC इत्यनेन उक्तं यत् पुटिन् न केवलं एतान् अपराधान् कृतवान्, अपितु तेषु अन्येषां साहाय्यं अपि कृतवान् इति विश्वासस्य युक्तियुक्ताः आधाराः सन्ति। न्यायालयः अवदत् पुटिन् बालकानां अपहरणं निवारयितुं स्वस्य अधिकारस्य उपयोगं न कृतवान् । ते अन्येषां बालकानां निर्वासनं कुर्वन्तः न निवारितवन्तः, कार्यं न कृतवन्तः।
२०२२ तमस्य वर्षस्य फेब्रुवरी मासस्य २४ दिनाङ्के पुटिन् युक्रेन देशे आक्रमणं कृतवान् । ततः किञ्चित्कालानन्तरं ICC अभियोजकः करीम खानः युक्रेनदेशे सम्भाव्ययुद्धापराधानां, मानवताविरुद्धानाम् अपराधानां, नरसंहारस्य च अन्वेषणं प्रारब्धवान् । अद्यापि द्वयोः देशयोः युद्धं प्रचलति।
रूसस्य बालअधिकार आयुक्तायाः मारिया ल्वोवा-बेलोवा इत्यस्याः विरुद्धं गिरफ्तारीपत्रमपि निर्गतम् अस्ति । युद्धस्य आरम्भात् आरभ्य रूसीसैनिकाः अनेकवारं युक्रेनदेशस्य बालकानां अपहरणं कृतवन्तः इति आरोपः कृतः अस्ति । रूसदेशः एतान् आरोपान् अङ्गीकृतवान् किन्तु बालकाः रूसदेशं प्रेष्यन्ते इति कदापि न अङ्गीकृतवान्।
मारिया ल्वोवा बेलोवा रूसस्य एतत् कार्यं सर्वदा देशभक्तिपूर्णं मानवीयं च प्रयत्नम् इति वर्णितवती अस्ति । ते वदन्ति यत् रूसीपरिवाराः युद्धेन निराश्रयाः युक्रेनदेशस्य बालकान् दत्तकं गृह्णन्ति।
युद्धापराधः किम् ?
युद्धस्य केचन नियमाः अपि सन्ति, एते नियमाः जेनेवा-सम्मेलनस्य, हेग-सम्मेलनस्य इत्यादीनां अन्तर्राष्ट्रीयकायदानानां सम्झौतानां च अन्तर्गतं निर्मिताः सन्ति ।
युद्धापराधाःयुद्धस्य नियमानाम् उल्लङ्घनं, यत्र नागरिकानां इच्छया वधः अथवा युद्धबन्दीनां जानी-बुझकर वधः, यातना, बन्धकग्रहणं, नागरिकसम्पत्त्याः बेवजहं विनाशः, युद्धकाले यौनहिंसा, लुण्ठनं, बालकानां सैन्यसेवायां नियुक्तिः, नरसंहारः अपराधाः इत्यादयः इत्यादि।
संयुक्तराष्ट्रसङ्घस्य अनुसारं युद्धस्य नियमाः प्रथमवारं २० शताब्द्याः आरम्भे एव निर्मिताः । एते नियमाः १८९९ तमे वर्षे १९०७ तमे वर्षे च हेग् सम्मेलनैः, १८६४ तः १९४९ पर्यन्तं जेनेवा-सम्मेलनैः कृताभिः चतुर्भिः सन्धिभिः च निर्धारिताः आसन् ।
यत्र हेग सम्मेलने युद्धकाले कार्मिक विरोधी बाण-बाण आदि रासायनिक जैविक शस्त्र आदीनां केषाञ्चन घातक शस्त्राणां प्रयोगः निषिद्धः अस्ति, तत्र युद्धकाले कृतानां युद्ध-अपराधानां नियमाः जिनेवा सम्मेलनेन निर्धारिताः सन्ति