
नव देहली। बैंकसेवानां गुणवत्तां वर्धयितुं केन्द्रीयवित्तराज्यमन्त्री भागवतकरड् इत्यनेन ग्राहकानाम् उपरि ईश्वरवत् व्यवहारं कर्तुं, स्वसेवासु निरन्तरं सुधारं कर्तुं च बैंकेभ्यः आग्रहः कृतः।
बैंक् आफ् महाराष्ट्र इत्यनेन आयोजिते ग्राहकसमागमकार्यक्रमे कराड् इत्यनेन उक्तं यत् ग्राहकानाम् कृते प्रदत्तानां सेवानां उन्नयनं, प्रणाल्यां लूपहोल्स् प्लग् करणं च बैंकानां ध्यानं भवितुमर्हति।
ग्राहकाः अपि समये एव ऋणं दातव्याः
ततः परं कार्यक्रमस्य समये केन्द्रीयमन्त्री अवदत् यत् देशस्य बैंकव्यवस्थां सुदृढं कर्तुं ग्राहकानाम् अपि महती दायित्वम् अस्ति। सर्वे जनाः पूर्णदायित्वेन समये गृहीतं ऋणं परिशोधयेयुः।
इदमपि उक्तं यत् बैंक-उद्योगेन कृषकाणां, युवानां, महिला-उद्यमीनां च समर्थनं कर्तव्यम्, येन ते देशस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहन्ति |. भारतं सम्प्रति विश्वस्य पञ्चमं बृहत्तमं अर्थव्यवस्थां वर्तते, प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मार्गदर्शनेन ५ खरब डॉलरस्य अर्थव्यवस्थां भवितुं मार्गे अस्ति।
अङ्कीकरणे बलं दत्तम्
आयोजनस्य कालखण्डे महाराष्ट्रस्य बैंकस्य प्रबन्धनिदेशकः ए.एस.
ततः परं उक्तं यत् कालान्तरे डिजिटाइजेशनं मनसि कृत्वा बैंकेन बहवः परिवर्तनाः कृताः तथा च ग्राहकानाम् अनुसारं उत्पादानाम् सेवानां च प्रारम्भः क्रियते। बैंकः देशे सर्वत्र स्वस्य शाखाजालस्य विस्तारं कुर्वन् अस्ति । इदमपि उक्तं यत् बैंक् आफ् महाराष्ट्रः २५ मुख्यमापदण्डेषु २०-२२ इति क्रमेण शीर्षस्थानं प्राप्तवान्।