
नव देहली। देशे पुनः कोरोनासंक्रमणं गतिं प्राप्नोति। केन्द्रीयस्वास्थ्यमन्त्रालयस्य प्रतिवेदनानुसारं विगत २४ घण्टेषु ८४३ नूतनाः कोरोनारोगाः प्राप्ताः। कथ्यते यत् १२६ दिवसेभ्यः अनन्तरं Covid-रोगाः ८००-अङ्कं अतिक्रान्तवन्तः ।
भारते पुनः एकवारं Covid-प्रकरणानाम् संख्यायां वृद्धिः दृश्यते। परन्तु स्वास्थ्यविभागः अस्य विषये सक्रियरूपेण दृश्यमानः भवितुं आरब्धः अस्ति। भारतस्य एकदिवसीयस्य कोविड्-१९ प्रकरणानाम् संख्या शनिवासरे १२६ दिवसेभ्यः अनन्तरं ८०० अतिक्रान्तवती, यदा तु सक्रियप्रकरणानाम् संख्या ५,३८९ यावत् वर्धिता इति केन्द्रीयस्वास्थ्यमन्त्रालयस्य आँकडानुसारम्।
विगत २४ घण्टेषु ८४३ नूतनाः संक्रमिताः आगताः
विगत २४ घण्टेषु देशे ८४३ कोविड्रोगस्य नूतनाः प्रकरणाः ज्ञाताः, तदनन्तरं देशे संक्रमणस्य प्रकरणभारः ४.४६ कोटिः (४,४६,९४,३४९) यावत् वर्धितः अस्ति प्रातः ८ वादने अद्यतनदत्तांशेषु चत्वारि मृतानां संख्या ५,३०,७९९ यावत् वर्धिता, झारखण्ड-महाराष्ट्र-देशयोः एकैकं मृत्युः, केरल-देशे तु द्वौ मृतौ।
९०.८० इति पुनर्प्राप्तिदरः अभिलेखितः
५,८३९ इति क्रमेण अधुना कुलसंक्रमणानां ०.०१ प्रतिशतं सक्रियप्रकरणाः सन्ति । स्वास्थ्यमन्त्रालयस्य जालपुटानुसारं राष्ट्रियकोविड्-१९-पुनर्प्राप्तेः दरः ९८.८० प्रतिशतं ज्ञातः । संक्रमणात् स्वस्थतां प्राप्य गृहं गतानां जनानां संख्या ४,४१,५८,१६१ यावत् वर्धिता अस्ति, मृत्युदरः १.१९ प्रतिशतं यावत् न्यूनीकृतः अस्ति मन्त्रालयस्य जालपुटानुसारं राष्ट्रव्यापी टीकाकरण-अभियानस्य अन्तर्गतं कोविड्-१९-टीकायाः २२०.६४ कोटि-मात्राः प्रदत्ताः सन्ति ।
एच् ३ एन् २ तथा इन्फ्लूएन्जा ए अनेकेषु राज्येषु प्रसरति
सम्प्रति देशस्य अनेकेषु राज्येषु कोरोना सह इन्फ्लूएन्जा ए इत्यस्य H3N2 इत्यस्य प्रकरणानाम् वृद्धिः दृश्यते। एतत् दृष्ट्वा दिल्लीसर्वकारेण मण्डलप्रशासनं, चिकित्सालयं च सचेतितम्। एतेन सह सर्वकारः कथयति यत् समग्रस्य स्थितिः निरीक्षिता अस्ति। एतावता जीनोम अनुक्रमणस्य प्रतिवेदनानुसारं कोरोना रोगस्य कस्यापि खतरनाकस्य नूतनस्य रूपस्य संक्रमणं न प्रसृतं, अतः आतङ्कस्य किमपि नास्ति ।