
भारतस्य विदेशमन्त्री डॉ. लण्डन्नगरस्य केम्ब्रिजविश्वविद्यालये राहुलगान्धिनः भाषणं प्रति प्रहारं कुर्वन् जयशङ्करः अवदत् यत् भारतस्य नागरिकत्वेन “कोऽपि चीनस्य प्रशंसाम् करोति” इति दृष्ट्वा विचलितं भवति। राहुलगान्धी इत्यस्य वचनं चीनस्य कृते सामञ्जस्यं, भारतस्य कृते असहमतिः च आसीत् ।
काङ्ग्रेसनेता राहुलगान्धी इत्यस्य हाले कृतवक्तव्यस्य प्रतिक्रियारूपेण केन्द्रीयविदेशमन्त्री डॉ. एस जयशंकरः शनिवासरे अवदत् यत् कश्चन चीनदेशस्य भारतस्य नागरिकत्वेन प्रशंसां कुर्वन् अस्ति इति दृष्ट्वा दुःखदं भवति।
कष्टप्रद टिप्पणी
यदा ब्रिटेन देशे राहुलगान्धी इत्यस्य हाले एव कृतस्य भाषणस्य विषये पृष्टः तदा जयशंकरः अवदत् यत्, “अहं भारतस्य नागरिकत्वेन विक्षिप्तः अस्मि यदा अहं कञ्चित् चीनदेशस्य विषये रोदनं भारतस्य विषये गलत् वचनानि च वदन् पश्यामि।”
चीनदेशात् भयभीता इति आरोपानाम् उत्तरम्
जयशङ्करः राहुलगान्धी इत्यस्य आरोपस्य प्रतिक्रियाम् अपि दत्तवान् यत् भारतं “चीनदेशात् भयभीतः अस्ति” इति । “राहुलगान्धी चीनस्य प्रशंसां कुर्वन् वार्तालापं करोति, तस्य देशस्य वर्णनं च ‘सद्भावः’ इति करोति, सः चीनदेशः बृहत्तमः निर्माता इति वदति, ‘मेक इन इण्डिया’ कार्यं न करिष्यति इति च वदति।” जयशंकरः चीनविषये राहुलगान्धी इत्यस्य वचनस्य विषये खननं कृतवान् यत्, “अस्मिन् बहु राजनीतिः अस्ति। राहुलगान्धी इत्यस्य चीनस्य कृते सद्भावः, भारतस्य कृते च असहमतिः आसीत्” इति।
चीनदेशेन सह अस्माकं सम्बन्धं चुनौतीं दत्त्वा
विदेशमन्त्री अपि अवदत् यत् चीनदेशेन सह भारतस्य सम्बन्धः अतीव सुकुमारः” “चुनौतीपूर्णः” च अस्ति । सः अवदत् यत् चीनदेशेन सह अस्माकं स्थितिः अतीव सुकुमारा, आव्हानात्मका च अस्ति। “भवन्तः सम्झौतानां उल्लङ्घनं कुर्वन्ति परन्तु सर्वं सामान्यं इति अभिनयं कुर्वन्ति।” जयशङ्करः अपि अवदत् यत् यदि सीमासम्झौतेः उल्लङ्घनं भवति तर्हि चीनदेशेन सह सम्बन्धः सामान्यः न भविष्यति। सीमासम्झौतेः उल्लङ्घनं भवति चेत् चीनदेशेन सह सामान्यसम्बन्धः न भविष्यति इति सः अवदत्।