
नवदेहली। केन्द्रीयकानूनमन्त्री किरेन् रिजिजुः अवदत् यत् यदि न्यायाधीशाः प्रशासनिकनियुक्तिषु भागाः भवन्ति तर्हि न्यायिककार्यं करिष्यति। कार्यपालिकां न्यायपालिकां च सहितं विविधसंस्थानां मार्गदर्शनं कुर्वन् संवैधानिकं ‘लक्ष्मणरेखा’ इति अपि उल्लेखं कृतवान् । मुख्यनिर्वाचनआयुक्तस्य (सीईसी) निर्वाचनआयुक्तानां च चयनार्थं प्रधानमन्त्रीं, भारतस्य मुख्यन्यायाधीशं, विपक्षनेतारं च लोकसभायां सम्मिलितं कर्तुं सर्वकारं निर्देशयति इति न्यायालये प्रश्नस्य उत्तरं दत्त्वा केन्द्रमन्त्री एतत् अवदत्। क्वचित्
अस्मिन् विषये संसदे अद्यापि विधानं न करणीयम् अस्ति।
एकस्मिन् कार्यक्रमे वदन् केन्द्रीयमन्त्री रिजिजुः अवदत् यत्, “निर्वाचनायुक्तानां नियुक्तिः संविधाने निर्धारिता अस्ति। अस्मिन् विषये संसदेन कानूनम् निर्मातव्यं, तदनुसारं नियुक्तिः कर्तव्या। अस्ति इति अहं सहमतः।” संसदे एतदर्थं कोऽपि नियमः नास्ति।” निर्मितः अस्ति अद्यापि शून्यः अस्ति।” सः अपि अवदत् यत् सः सर्वोच्चन्यायालयस्य निर्णयस्य आलोचनां न करोति, न च तस्य विषये सर्वकारः किं कर्तुं गच्छति इति टिप्पणीं कर्तुं गच्छति।
भारतस्य न्यायाधीशाः मुख्यतया न्यायिककार्यं कर्तुं तत्र भवन्ति- रिजिजु
सः अवदत् यत्, “यदि भारतस्य मुख्यन्यायाधीशः प्रत्येकस्य महत्त्वपूर्णस्य नियुक्तेः भागः भवति तर्हि न्यायपालिकायाः कार्यं कः करिष्यति। देशे एतावन्तः प्रशासनिकविषयाः सन्ति। अस्माभिः द्रष्टव्यं यत् भारतस्य न्यायाधीशाः मुख्यतया तत्र सन्ति।” न्यायिककार्यं कर्तुं।” ते जनानां न्यायं दत्त्वा न्यायिक आदेशं दातुं तत्र सन्ति।” सः अपि अवदत् यत् अहं मन्ये यदि न्यायाधीशाः प्रशासनिककार्यं कुर्वन्ति तर्हि तेषां आलोचनायाः सामना कर्तव्यः भविष्यति।
लक्ष्मणरेखा संविधाने सर्वथा स्पष्टा अस्ति
सः अवदत्, “उदाहरणरूपेण, भवान् मुख्यन्यायाधीशः न्यायाधीशः वा इति कल्पयतु। भवान् एकस्याः प्रशासनिकप्रक्रियायाः भागः अस्ति, या प्रश्ने आगच्छति, प्रकरणं च न्यायालये आगच्छति, अतः भवान् तस्मिन् विषये टिप्पणीं कर्तुं शक्नोति वा? “किं भवान् एकं दातुं शक्नोति निष्पक्षः न्यायः, यस्य भवन्तः भागः आसन्?अस्मिन् काले न्यायस्य सिद्धान्तः सम्झौता भविष्यति।अत एव संविधाने लक्ष्मणरेखा अतीव स्पष्टा अस्ति।