
अमृतपालसिंहः कः : भारतात् पृथक् भूत्वा सिक्खधर्मस्य जनानां कृते खलिस्तानस्य निर्माणं कर्तुं प्रयतमानो २९ वर्षीयः अमृतपालसिंह खालसा षड्मासपूर्वं यावत् पूर्णतया सिक्खः अपि नासीत्। सः पूर्वं केशान् छिनत्ति स्म ।
“अहं संविधाने विश्वासं करिष्यामि यदा ते मम तादात्म्यां विश्वासं कुर्वन्ति। अहं भारतीयः नास्मि, अहं पञ्जाबी अस्मि। वयं सम्पूर्णं क्षेत्रं इच्छामः यत्र पूर्वं पञ्जाबस्य शासनं जातम् आसीत्, प्रथमं भारतात् तत् गृह्णीमः, ततः वयम् अपि गमिष्यामः।” पाकिस्तानं प्रति ” । अमृतपालसिंहखालसा नामकः सिक्खपुरुषः गतपञ्चदिनेषु मीडियासमीपे यत् वक्तव्यं दत्तवान् तेषु एतत् एकं वचनम् अस्ति। अयं व्यक्तिः खलिस्तानस्य नेता जरनैलसिंह भिन्द्रवाले इति कथ्यते। अन्ये तु इच्छया एव स्थापितं इति वदन्ति । परन्तु सम्प्रति अमृतपालसिंहः गृहीतः अस्ति ।
भारतात् पृथक् भूत्वा सिक्खधर्मस्य जनानां कृते खलिस्तानस्य निर्माणं कृत्वा २९ वर्षीयः अमृतपालसिंह खालसा षड्मासपूर्वं यावत् पूर्णतया सिक्खः अपि नासीत् । सः पूर्वं केशान् छिनत्ति स्म । अद्य सः खलिस्तानस्य आग्रहं कुर्वन्त्याः संस्थायाः ‘वारिस पंजाब दे’ प्रमुखः अस्ति । अस्य अन्येषु आग्रहेषु मादकद्रव्यमुक्तपञ्जाबः, सिक्खसार्वभौमत्वं च अन्तर्भवति । अमृतपालसिंहः कः ? अस्मिन् व्यक्तिे किम् अस्ति यत् जनाः तस्मै वदन्ति यत् भिन्द्रवाले विरासतां अग्रे नेतुम्।
अमृतपालसिंहः कः ?
अमृतपालसिंहस्य नाम मुख्यधारामाध्यमेषु २३ फरवरी दिनाङ्के प्रादुर्भूतः यदा सः सहस्राणि सिक्खैः सह अजनालाकारागारे स्थितानां सहचरानाम् एकः लवप्रीट् ‘तूफन्’ इत्यस्य मुक्तिं कर्तुं पुलिस स्थानके आक्रमणं कृतवान् परन्तु सः बहुपूर्वं पञ्जाब-राजनीत्यां प्रविष्टः आसीत् । २०२२ तमस्य वर्षस्य अगस्तमासस्य १९ दिनाङ्के दुबईतः भारतम् आगमनात् पूर्वमपि सः संगठनं कर्तुं आरब्धवान् ।
‘वारिस पंजाब दे’ संस्था कृषक आन्दोलनस्य समये आरब्धा
अमृतपालसिंहः दुबईनगरे स्वपरिवारस्य मोटरव्यापारं चालयति स्म । अस्य जन्म १९९३ तमे वर्षे अमृतसरस्य जल्लूपुरखेडाग्रामे अभवत् । २०१२ तमे वर्षे १२ तमे स्थानं कृत्वा सः दुबई नगरं गतः । अमृतपालसिंहः सम्प्रति ‘वारिस पंजाब दे’ संस्थायाः प्रमुखः अस्ति । कृषक-आन्दोलनस्य समये अभिनेता कार्यकर्ता दीपसिंह सिद्धु इत्यनेन एतत् संस्था प्रारब्धम् । सिद्धुः स एव व्यक्तिः यः २६ जनवरी दिनाङ्के लालदुर्गे ‘निशानसाहब’ इत्यस्य उत्थापनं कृतवान् । तस्मिन् समये सिद्धुः उक्तवान् आसीत् यत् “पितुः मृत्योः समये अहं तावत् न रोदिमि यथा लालदुर्गे निशानसाहबस्य उत्थापने रोदिमि स्म” इति ।
सिद्धुः पंजाब विधानसभानिर्वाचने शिरोमणि अकालीदलस्य (ए) उम्मीदवारस्य सिमरजीतसिंहमानस्य (सम्प्रति संगरुरस्य सांसदः) कृते अपि मतदानं याचितवान् यः खालिस्तानसमर्थकः अस्ति। विधानसभानिर्वाचनात् पञ्चदिनपूर्वं २०२२ तमस्य वर्षस्य फेब्रुवरीमासे कारदुर्घटने सिद्धुः मृतः । अमृतपालसिंहस्य समर्थकाः वदन्ति यत् सिद्धुः ‘हत्या’ अभवत्। अमृतपालसिंहः सिद्धुः कदापि न मिलितवान् किन्तु कृषक-आन्दोलनस्य समये सामाजिकमाध्यमेषु तस्य मध्ये वार्तालापः अभवत् । एकसप्ताहपूर्वं सिद्धुः पुण्यतिथिदिने अमृतपालसिंहः उक्तवान् आसीत् यत् सः सिद्धुः सल्लाहेन २०२१ तमस्य वर्षस्य नवम्बरमासात् केशच्छेदनं त्यक्तवान् इति।
२०२२ तमस्य वर्षस्य सितम्बर्मासस्य २५ दिनाङ्के आनन्दपुरसाहब-स्थले प्रायः ९०० जनानां सह अमृतधारीसिखत्वस्य प्रक्रियायां अमृतपालसिंहः भागं गृहीतवान् । २९ सितम्बर् दिनाङ्के भिन्द्रवाले-ग्रामे रोडे सहस्राणि सिक्ख-जनाः एकत्रिताः भूत्वा अमृतपालसिंहस्य दस्तारबन्दी गीते भागं गृहीतवन्तः । दुबईनगरे निवसन् अपि अमृतपालसिंहः पञ्जाबी संप्रभुतायाः, पञ्जाब नशा व्यसनस्य, कृषक आन्दोलनस्य इत्यादीनां विषये फेसबुक आदि सोशल मीडिया मञ्चानां माध्यमेन मुखरः आसीत् सः सिद्धुः बहुवारं प्रभावशालिनः इति वर्णितवान् आसीत्, परन्तु केषाञ्चन माध्यमानां समाचारानुसारं सिद्धुः परिवारः अमृतपालसिंहात् दूरं कृतवान् अस्ति।
गृहमन्त्री धमकीम् अयच्छत्
प्रायः १० दिवसपूर्वं गृहमन्त्री अमितशाहः स्वसर्वकारेण सह खलिस्तान आन्दोलनस्य मूलतः निष्कासनं करिष्यामि इति उक्तवान् आसीत् । २००६ तमे वर्षे सर्वोच्चन्यायालयस्य निर्णयस्य उद्धृत्य अमृतपालसिंहः अवदत् यत् खलिस्तानस्य पक्षे शान्तिपूर्वकं वक्तुं अपराधः नास्ति। इन्दिरागान्धी इत्यस्याः उल्लेखं कृत्वा अमृतपालसिंहः अपि अवदत् यत् अमितशाहः यत् उक्तवान् तत् इन्दिरा गान्धी इत्यनेन उक्तं, तस्य परिणामः अपि तथैव भवितुम् अर्हति इति। इन्दिरा गान्धी १९८४ तमे वर्षे तस्याः अंगरक्षकैः हत्या कृता । अमृतपालसिंहः अमितशाहं हिन्दुराष्ट्रस्य आग्रहं कुर्वतां प्रति अपि तथैव वक्तुं आहूतवान् आसीत् ।
अमृतपालसिंहः श्रीगुरुग्रन्थसाहबस्य पवित्रप्रतिमायाः कवचरूपेण प्रयुज्य थानं गृहीतवान्, तस्य समर्थकैः पुलिसकर्मचारिणः खड्गैः घातिताः। अस्य विषये सिक्ख-सङ्गठनेषु बहु क्रोधः वर्तते । अधुना सुप्रसिद्धसिक्खसंस्थानां पञ्जाबसर्वकारस्य च अप्रसन्नतायाः अनन्तरं अमृतपालसिंहस्य कष्टानि वर्धयिष्यन्ति। श्री अकाल तख्त साहबः सिक्खानां सर्वोच्चधर्मसंस्था अस्ति । अजनाला-प्रसङ्गे तस्य मौनं भग्नं जातम् अस्ति, तख्तसाहबः सम्पूर्णस्य प्रकरणस्य अन्वेषणार्थं विशेषसमित्याः निर्माणं कृतवान् अस्ति ।
किं पञ्जाबे खालिस्तानस्य माङ्गल्यं तीव्रं भविष्यति ?
३०-३५ वर्षपूर्वं पञ्जाब खलिस्तानस्य नाम्ना यः रक्तपातः दृष्टः सः अद्यापि न समाप्तः। तथापि राज्यं बहुधा शान्तिपूर्णम् अस्ति । खलिस्तानस्य आग्रहः पुनः पुनः उत्थापितः आसीत् । परन्तु अजनालाघटनायाः अनन्तरं तस्य धारणा अभवत् । खलिस्तानी आगच्छन्ति इति देशाय कथयितुं अमृतपालसिंहं भाजपया स्थापितं, तेषां हिन्दुत्वस्य एजेण्डा सुदृढां कर्तुं च बहवः दावान् कुर्वन्ति। अजनाला-घटनायां सख्त-पदं ग्रहीतुं लज्जमानायाः पञ्जाब पुलिस प्रशासनस्य, आम आदमी पक्षस्य च सर्वकारस्य विषये प्रश्नाः उत्थापिताः सन्ति। परन्तु मुख्यमन्त्री भगवन्तमानः उक्तवान् यत् अमृतपालसिंहः विदेशेभ्यः पाकिस्तानात् च धनं प्राप्नोति।