
नव देहली। मद्यघोटाले गृहीतः देहलीनगरस्य पूर्वउपमुख्यमन्त्री मनीषसिसोदिया कष्टानां सामनां कुर्वन् अस्ति। देहलीनगरस्य राउस् एवेन्यू न्यायालयेन केन्द्रीयजागृतिब्यूरो (सीबीआई) इत्यनेन पञ्जीकृते प्रकरणे आपनेता मनीषसिसोदिया इत्यस्य न्यायिकं अभिरक्षणं १४ दिवसान् यावत् विस्तारितम्। सः मार्चमासस्य २२ दिनाङ्कपर्यन्तं ईडी रिमाण्ड्मध्ये अस्ति । एतादृशे सति ईडी सिसोदियायाः रिमाण्ड् न प्राप्नोति चेदपि आप नेता पुनः तिहारं प्रेषितः भविष्यति।
मद्यघोटाले अभियुक्तः मनीषसिसोदिया दीर्घकालं यावत् प्रश्नोत्तरं कृत्वा फरवरी २६ दिनाङ्के सीबीआइ संस्थायाः गृहीतः । कतिपयदिनानि यावत् सीबीआइ संस्थायाः रिमाण्ड् पत्रे तस्य प्रश्नोत्तरं कृतम्, अनन्तरं न्यायालयेन सिसोडिया इत्येतत् न्यायिक निग्रहे प्रेषितम् । तदनन्तरं मद्यघोटाले धनशोधनप्रकरणानाम् अन्वेषणं कुर्वन् ईडी सिसोडियां गृहीतवान् ।