
रूसराष्ट्रपतिव्लादिमीर् पुटिन् इत्यस्य गिरफ्तारीपत्रस्य विषये चीनदेशः अपि आक्रोशं प्रकटितवान् अस्ति। अन्तर्राष्ट्रीय आपराधिकन्यायालयेन युक्रेनदेशे नरसंहारस्य आरोपेण पुटिन् विरुद्धं गिरफ्तारीपत्रं जारीकृतम्। चीनदेशेन सोमवासरे विज्ञप्तिः जारीकृत्य ICC द्विमानकम् इति उक्तम्। चीनदेशः अवदत् यत् ICC इत्यनेन द्विगुणं मानकं परिहरितव्यं, राष्ट्रप्रमुखानाम् उन्मुक्तिः च आदरणीया।
चीनस्य विदेशमन्त्रालयस्य प्रवक्ता वाङ्ग वेन्बिन् इत्यनेन ICC इत्यस्य आग्रहः कृतः यत् “राजनीतिकरणं द्विगुणमानं च परिहरतु” इति, न्यायालयेन “उद्देश्यपूर्णं निष्पक्षं च वृत्तिः निर्वाहयितुम्” तथा च “अन्तर्राष्ट्रीयकानूनानुसारं राज्यप्रमुखानाम् अधिकारक्षेत्रात् बहिष्कृत्य” इति संक्षिप्तसमारोहे उक्तम् “” ।
अधुना एव ICC इत्यनेन पुटिन् इत्यस्य विरुद्धं गिरफ्तारीपत्रं निर्गतम् इति वदामः। ICC इत्यस्य एषः निर्णयः युक्रेन-देशेन, पाश्चात्य-देशैः, अमेरिका-देशैः च प्रशंसितः अस्ति । तस्मिन् एव काले रूसदेशः अप्रसन्नतां प्रकटयन् तत् ‘शौचालयपत्रम्’ इति आह्वयति स्म । रूसदेशः ICC-सदस्यः नास्ति इति कारणेन निर्णयं न स्वीकुर्वति इति अपि उक्तम् ।
अत्र अपि ज्ञातव्यं यत् चीनदेशस्य राष्ट्रपतिः अस्मिन् सप्ताहे रूसदेशं गन्तुं गच्छति। शी जिनपिङ्गस्य रूस-भ्रमणात् पूर्वमेव चीनस्य पुटिन्-समर्थने यत् वक्तव्यं दत्तं तत् तस्य कूटनीतिस्य भागः अस्ति । चीनदेशः उक्तवान् यत् सः रूस-युक्रेनयोः युद्धस्य मध्यस्थतां कृत्वा युद्धस्य समाप्त्यर्थं उपक्रमं कर्तुम् इच्छति। चीनदेशस्य मतं यत् केवलं तेन एव रूस-युक्रेनयोः युद्धस्य समाप्तिः कर्तुं शक्यते ।