
प्रतिवेदनानुसारं २०१८ तमे वर्षे चीनीयसाम्यवादीदलेन (CCP) विदेशेषु चीनविभागस्य UFWD इत्यनेन सह विलयः कृतः । एतत् चीनदेशीयानां विदेशेषु सूचकत्वेन नियुक्त्यर्थं कृतम् ।
विश्वस्य विभिन्नेषु देशेषु चीनदेशस्य गुप्तपुलिसस्थानकानि सुरक्षादृष्ट्या नूतनं खतरान् भवन्ति। स्पेनदेशस्य मानवअधिकारसमूहः सेफगार्ड् इत्यनेन प्रथमवारं २०२२ तमस्य वर्षस्य सितम्बरमासे एतत् प्रकटितम् । तत्र उक्तं यत् चीनीयविदेशीयपुलिसस्थानकानि (COPS) ५ महाद्वीपेषु कार्यं कुर्वन्ति। प्रतिवेदनानुसारं ५३ देशेषु प्रायः १०२ एतादृशाः स्टेशनाः कार्यरताः सन्ति । चीनदेशस्य जनसुरक्षाब्यूरो (PSB) इत्यनेन २०१६ तमे वर्षे COPS-जालस्य स्थापना कृता । ते सूचनासङ्ग्रहे, प्रभावकार्यक्रमेषु, दमनात्मकेषु कार्येषु च संलग्नाः सन्ति । तेषां लक्ष्यं विदेशेषु अपराधिनः, देशद्रोहिणः, भ्रष्टाधिकारिणः, राजनैतिकविरोधिनः, तिब्बती, उइघुर, चीनविरोधी स्वराः इत्यादीनां विपक्षिणां दमनम् अस्ति।
ते एतादृशान् जनान् गृहं प्रति आनेतुं संयुक्तमोर्चाकार्यविभागेन (UFWD) सम्बद्धस्य स्थानीयस्य चीनीयविदेशीयगृहसङ्घस्य उपयोगं कुर्वन्ति । प्रतिवेदनानुसारं २०१८ तमे वर्षे चीनीयसाम्यवादीदलेन (CCP) विदेशेषु चीनविभागस्य UFWD इत्यनेन सह विलयः कृतः । एतत् चीनदेशीयानां विदेशेषु सूचकत्वेन नियुक्त्यर्थं कृतम् । Overreach COPS इति किञ्चित् भिन्नः समूहः । अस्य सदस्याः स्थाने स्थाने भिन्नाः सन्ति, तेषु पूर्वपुलिसपदाधिकारिणः अथवा प्रवासिनः उच्चपदस्थाः सदस्याः सन्ति । ते स्थानीयदुकानेषु, भोजनालयेषु, मॉलेषु वा अपार्टमेण्टेषु वा निवसन्तः स्वकार्यं कुर्वन्ति । अपि च चीनीदूतावासेन सह किमपि सम्पर्कं विना ते लघुविधिसंस्थानां इव बाह्यप्रतिनिधित्वस्य साहाय्येन अपि कार्यं निबध्नन्ति ।
कोरोना महामारी के समये विस्तार
COPS मुख्यतया विदेशेषु चीनदेशीयानां मनसि कृत्वा परिकल्पितम् अस्ति । परन्तु अधुना ते सम्पूर्णे विश्वे सुरक्षायाः त्रासः भवन्ति । चीनदेशस्य पलायितानां स्वेच्छया पुनरागमनाय दबावं दातुं उद्दिश्य फॉक्सहन्ट्-कार्यक्रमं कर्तुं पीएसबी-पक्षतः चीनविरोधिभावनायाः वर्धमानस्य च मध्यं एतेषां विस्तारः कृतः। पीएसबी-संस्थाः प्रथमं विदेशनगरेषु केन्द्रस्तरीयं स्टेशनं स्थापयन्ति ततः नगरस्य परितः भागेषु लघुस्थानकानि निर्मीयन्ते । ते ‘सेवास्थानकानि’ ‘संपर्कस्थानानि’ इति विभक्ताः सन्ति । सेवास्थानकानि अधिकं महत्त्वपूर्णानि सन्ति, येषां नेतृत्वं विदेशेषु चीनीयसमुदायस्य नेतारः कुर्वन्ति ये सीसीपी-सङ्घस्य प्रति निष्ठावान् भवन्ति । यत्र सम्पर्कस्थानानि अधिका संख्यायां भवन्ति, न्यूनप्रोफाइलरूपेण च कार्यं कुर्वन्ति। केचन स्टेशनाः प्रचारं प्रतिभानियुक्तिं च कुर्वन्ति ।
विभिन्नेषु देशेषु कार्यस्य विभिन्नाः प्रकाराः
एतादृशानां कार्याणां कार्यविधिः देशे देशे भिन्ना भवति । यथा म्यान्मार्, कम्बोडिया तथा आफ्रिका-दक्षिण-अमेरिका-देशयोः केचन देशाः यत्र चीनदेशस्य प्रबलः प्रभावः अस्ति । ते एतादृशस्य शल्यक्रियायाः समर्थनं कुर्वन्ति । अफ्रीकादेशे दक्षिण आफ्रिका, तंजानिया, मोजाम्बिक, जाम्बिया इत्यादि…. एशियायां कम्बोडिया, सर्बिया, क्रोएशिया, रोमानिया, इटली च एतादृशे कार्ये सहकार्यं कर्तुं सम्झौतां कृतवन्तः। अमेरिकीकाङ्ग्रेस कार्यकारीआयोगेन आरोपः कृतः यत् एतादृशेषु कार्येषु इन्टरपोल् अपि चीनदेशेन सह सहभागी अस्ति। तथैव संयुक्तराष्ट्रसङ्घस्य मादकद्रव्य-अपराध-कार्यालयस्य (UNODC) अपि एतादृशानां कार्याणां कृते उपयोगः कृतः अस्ति ।