
पञ्जाबे अमृतपालसिंहस्य उपरि दमनस्य प्रकरणं राजनैतिकवर्णं प्राप्तवान् अस्ति। एकस्मिन् समये राज्ये सत्ताधारी अकालीदलेन अमृतपालसिंहस्य विरुद्धं असंवैधानिककार्याणि न कर्तव्यानि इति रक्षणं कृतम् अस्ति। शिरोमणि अकालीदलेन बुधवासरे अमृतपालसिंहस्य गृहीतुं प्रचलति अभियानं अतिशयेन इति उक्तम्। शिरोमणि अकालीदलस्य नेता सुखबीरसिंह बादलः ट्वीटं कृतवान्, ‘अकालीदल’ इत्यनेन असंवैधानिककार्याणि कृत्वा गृहीतानाम् सिक्खयुवानां कानूनी सहायता भविष्यति इति निर्णयः कृतः। तेषां शस्त्राणि आप सर्वकारेण मर्दितुं न अनुमन्यन्ते।
एसजीपीसी संस्थायां अपि हस्तक्षेपं कृत्वा अकालीदलेन गृहीतानाम् कानूनीसाहाय्यार्थं हेल्पलाइनसङ्ख्याः अपि निर्गताः सन्ति । बादलः ट्वीट् कृतवान्, ‘शिरोमणि अकालीदलः निर्दोषसिक्खयुवानां गृहीतस्य घोरनिन्दां करोति।’ विशेषतः ये युवानः अमृतधारी सन्ति तेषां ग्रहणस्य वयं विरोधिनः स्मः। ये निर्दोषाः जनाः गृहीताः तेषां शीघ्रं मुक्तिः भवतु इति वयं आग्रहं कुर्मः। अकालीदलस्य नेता उक्तवान् यत् वयं न्यायाय पञ्जाबीनां रक्षणाय च तिष्ठामः।
बादलः पञ्जाब आम आदमीपक्षसर्वकारे सिक्खजनानाम् बदनामी इति अपि आरोपं कृतवान् । सः अवदत् यत् आप-सर्वकारेण पञ्जाबे अघोषित आपातकाल सदृशी स्थितिः निर्मितवती अस्ति। वयं सर्वकारं चेतयामः यत् अत्यन्तं देशभक्तस्य सिक्खसमुदायस्य बदनामी कर्तुं षड्यंत्रं न करोतु। सा साम्प्रदायिकध्रुवीकरणाय, निर्वाचनलाभाय च एतत् करोति, यत् भयङ्करं स्यात्। विगतकेषु दिनेषु पञ्जाबस्य पुलिसः खलिस्तानसमर्थकस्य अमृतपालस्य अन्वेषणे व्यस्तः अस्ति। अधुना यावत् सः न गृहीतः, परन्तु पुलिसैः तस्य १५० समर्थकान् निश्चितरूपेण गृहीताः।