
नव देहली। म्यूचुअल् फण्ड् नामाङ्कितप्रक्रिया : निवेशार्थं अस्माकं बहवः म्युचुअल् फण्ड् इत्यत्र स्वधनं निवेशयितुं रोचन्ते, येन न्यूनजोखिमेन उत्तमं प्रतिफलं प्राप्तुं शक्नुमः। परन्तु भवतः धनस्य दावान् कर्तुं सर्वाधिकं महत्त्वपूर्णं वस्तु, नामाङ्कितस्य चयनं, प्रायः अधिकांशनिवेशकैः विस्मृतं वा उपेक्षितं वा भवति ।
वयं भवद्भ्यः वदामः यत् पूंजीबाजारनियामकेन भारतीयप्रतिभूतिविनिमयमण्डलेन (सेबी) एकं परिपत्रं जारीकृत्य सर्वेषां म्यूचुअल् फण्ड् निवेशकानां कृते स्वनिवेशस्य नामाङ्कनं वा विकल्पं वा अनिवार्यं कृतम्। म्युचुअल् फण्ड् नामाङ्कनस्य अन्तिमतिथिः २०२३ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कः इति निर्धारिता अस्ति । यदि भवता एतावता एतत् कार्यं न कृतं तर्हि शीघ्रमेव कुरुत।
सेबी नियमाः निर्मितवती
भारतीयप्रतिभूतिविनिमयमण्डलेन २०२२ तमस्य वर्षस्य जूनमासस्य १५ दिनाङ्के निर्गतस्य परिपत्रस्य अनुसारं सर्वेषां निवेशकानां कृते विद्यमानम्यूचुअल् फण्ड् कृते नामाङ्कनं कर्तुं वा नामाङ्कनसुविधायाः पूर्णतया बहिः गन्तुं वा विकल्पः दत्तः अस्ति। एतत् कार्यं कर्तुं अन्तिमतिथिः मार्चमासस्य ३१ दिनाङ्कः अस्ति । यः कोऽपि निवेशकः एतस्याः तिथौ नामाङ्कनं न करोति, तस्य निवेशः स्थगितः भविष्यति, कोऽपि व्यवहारः न भवितुं शक्नोति।
नामाङ्कनप्रक्रियाम् एवं सम्पन्नं कुरुत
नामाङ्कनप्रक्रियायाः पूर्णतायै निवेशकानां कृते ऑनलाइन-अफलाइन-विकल्पाः दत्ताः सन्ति । एतत् MFCentral तथा RTA website मार्गेण सम्पन्नं कर्तुं शक्यते। परन्तु अन्तर्जालप्रक्रियायां बहवः दोषाः अभवन् । अस्य कारणात् विशेषज्ञाः मन्यन्ते यत् एतत् कार्यं अफलाइन् करणं उत्तमः विकल्पः अस्ति ।
नामाङ्कनस्य बहवः लाभाः सन्ति
नामाङ्कनं कृत्वा अनेके लाभाः सन्ति। प्रथमं म्युचुअल् फण्ड् इत्यत्र निवेशप्रक्रिया न बाधिता भविष्यति। एतदतिरिक्तं निवेशकस्य आकस्मिकमृत्युः सति तस्य निक्षिप्तं पूंजी तस्य परिवारजनेभ्यः दातुं शक्यते । अतः नामाङ्कितस्य कृते विश्वसनीयस्य व्यक्तिस्य चयनं अत्यन्तं महत्त्वपूर्णम् अस्ति ।