
देहली पुनः भूकम्पः आगतवान्। द्वितीयं दिवसं यावत् राजधानीयां पृथिवी कम्पिता । भूकम्पस्य केन्द्रं पश्चिम देहली नगरे आसीत् । तस्य तीव्रता २.७ इति उच्यते ।
देहली पुनः भूकम्पः आगतवान्। द्वितीयं दिवसं यावत् राजधानीयां पृथिवी कम्पिता । सायं ४.४२ वादने घटितस्य भूकम्पस्य केन्द्रं पश्चिमदिल्लीनगरे भूमौ प्रायः ५ कि.मी. राष्ट्रियभूकम्पकेन्द्रेण तस्य तीव्रता २.७ इति ज्ञातम् । कम्पनस्य अतीव मृदुत्वात् अत्यल्पाः जनाः एव तत् अनुभवन्ति स्म । मृदुकम्पनकारणात् किमपि प्रकारस्य क्षतिः अपि न्यूना भवति इति उपशमस्य विषयः ।
ततः पूर्वं मंगलवासरे रात्रौ १०:२० मिनिट् वादने देहली नगरे भूकम्पस्य प्रचण्डाः भूकम्पाः अनुभूताः। तदा तस्य केन्द्रं अफगानिस्तानदेशे आसीत् । रात्रौ चिरकालं यावत् कम्पाः अनुभूयन्ते स्म । दिल्ली-एनसीआर-इत्येतत् विहाय सम्पूर्णे उत्तरभारते भूकम्पाः अनुभूय जनाः आतङ्किताः स्वगृहात् बहिः आगताः । पाकिस्ताने भूकम्पेन बहवः जनाः मृताः।
मासत्रये चतुर्वारं भूकम्पः अभवत्
अस्मिन् वर्षे देहली एनसीआर नगरे चतुर्वारं भूकम्पाः अनुभूयन्ते । पृथिव्याः बहुधा कम्पनेन जनाः आशङ्किताः भवन्ति । भूकम्पं दृष्ट्वा अतीव संवेदनशीलक्षेत्रे भवितुं कारणात् देहली विषये अधिका चिन्ता प्रकटिता भवति । एतादृशे सति पृथिव्याः अधः एताः प्रकाशगतयः कस्यापि महतीं आपदां प्रति न सूचयन्ति इति प्रश्नः अपि उद्भवति ।