
मंगलवासरे रात्रौ भारतस्य, पाकिस्तानस्य, अफगानिस्तानस्य च अनेके भागाः भूकम्पेन प्रभाविताः। देहली एनसीआर इत्यत्र भूकम्पस्य तीव्रता ६.६ इति ज्ञाता । परन्तु भारते प्राणहानिः न अभवत्, परन्तु समीपस्थेषु देशेषु १० तः अधिकाः जनाः प्राणान् त्यक्तवन्तः इति राहतस्य वार्ता अस्ति । अस्मिन् काले बहवः हृदयविदारकाः भिडियाः अपि अग्रे आगताः ।
यदा भूकम्पः अपि पत्रकारिताम् अवरुद्धुं न शक्तवान्
सामाजिकमाध्यमेषु एकः भिडियो वायरल् अभवत्, यत्र टीवी स्टूडियो मध्ये उपस्थितः एकः पत्रकारः भूकम्पस्य अनन्तरम् अपि स्वकार्यं निरन्तरं कृतवान् । एतत् कथ्यते यत् एषः वायरल् भिडियो पाकिस्तानस्य पेशावरस्य अस्ति। एकस्मिन् स्थानीयचैनलस्य एकः टीवी-एङ्करः प्रचण्डकम्पानां मध्ये अपि वार्ताम् प्रस्तुतं कुर्वन् आसीत् । भूकम्पेन सम्पूर्णः स्टूडियो प्रचण्डरूपेण कम्पितः इति भिडियोमध्ये स्पष्टतया दृश्यते।
जम्मू-कश्मीरे अभियानं न स्थगितम्
जम्मू-कश्मीरतः अपि भूकम्पस्य एकः आश्चर्यजनकः कथा उद्भूतः । कथ्यते यत् जम्मू कश्मीरस्य अनन्तनाग नगरे प्रचण्डकम्पानां मध्यं LSCS अर्थात् Lower Segment Caesarean ऑपरेशनं निरन्तरं कृतम्। वायरल्-वीडियो-मध्ये दृश्यते यत् रोगी शल्य-शय्यायाम् अस्ति, वैद्याः च भयं विना शल्यक्रियां सम्पन्नं कुर्वन्ति । अपि च भिडियायां कक्षे उपस्थिताः जनाः प्रार्थनां कुर्वन्तः श्रूयते।
भारते भूकम्पः
अस्य भूकम्पस्य केन्द्रं अफगानिस्तानस्य हिन्दुकुशः इति कथ्यते । अस्य कारणात् एनसीआर-सहितस्य उत्तरभारतस्य अनेकेषु भागेषु भूकम्पाः अनुभूयन्ते स्म । निवासिनः एतादृशं भयम् आसीत् यत् प्रायः १०.१७ निमेषेषु घटितस्य भूकम्पस्य अनन्तरं जनाः रात्रौ यावत् गृहेभ्यः बहिः एव तिष्ठन्ति स्म भारतस्य हरियाणा, पंजाब, राजस्थान, जम्मू-कश्मीर, उत्तराखण्ड में पृथिवी कम्पित।
A local Pashto TV channel Mahshriq TV during the earthquake. Brave of the anchor to keep his calm. But shows the impact of the earthquake. #Peshawar #Pakistan pic.twitter.com/7h3FOxBvtF
— Iftikhar Firdous (@IftikharFirdous) March 21, 2023
११ अत्र मृताः
पाकिस्तानस्य केषुचित् भागेषु मंगलवासरे ६.८ तीव्रतायां भूकम्पेन नव जनाः मृताः, १६० तः अधिकाः जनाः घातिताः अनुसारम्। स्थानीयमाध्यमेन एतां सूचनां दत्तम्। अफगानिस्तानदेशे भूकम्पेन द्वयोः जनानां प्राणाः गताः ।