
अस्य वर्षस्य आरम्भे अर्थात् फेब्रुवरीमासे एव जनाः तापं अनुभवितुं आरब्धवन्तः । अस्मिन् वर्षे तापः तस्य सर्वान् अभिलेखान् भङ्गयिष्यति इति पूर्वानुमानम् अस्ति । परन्तु मार्चमासस्य अन्ते यावत् मौसमस्य आकस्मिकं परिवर्तनं जातम् । अद्यत्वे देशस्य विशालेषु भागेषु वर्षा भवति अथवा आकाशः मेघयुक्तः अस्ति। एषा परिवर्तिता मौसमस्य प्रवृत्तिः जनानां चिन्ता वर्धिता अस्ति । अत्यन्तं व्याकुलाः कृषकाः सन्ति। भारतस्य मौसमविभागेन उक्तं यत् २३ मार्चतः २५ मार्चपर्यन्तं वायव्यभारतस्य, मध्यस्य, तत्समीपस्थेषु पूर्वभारतस्य च अधिकांशक्षेत्रेषु २४-२५ मार्चपर्यन्तं वज्रपातेन सह वर्षा भविष्यति। अस्मिन् काले अश्मपातस्य सम्भावना अपि भवति । अस्मिन् वर्षे मानसूनपूर्ववृष्टिः पूर्वमेव आरब्धा, यस्य पूर्वानुमानं नासीत् इति विशेषज्ञाः वदन्ति ।
IMD महानिदेशकः एम मोहपत्रः अवदत् यत्, “ग्रीष्मकालः उष्णः भवति तदा मेघाः निर्मीयन्ते। फरवरीमासे सामान्यतः ५ तः ६ डिग्री सेल्सियसपर्यन्तं तापमानं भवति स्म । मृत्तिका अतीव शुष्का उष्णा च आसीत् । एतेन एकः उत्प्रेरकबिन्दुः निर्मितः । बङ्गलद्वयं प्रति भारतस्य खाड़ीयां मध्यअरबसागरे च चक्रवाताः निर्मिताः ।अतः आर्द्रतायाः महती वृद्धिः अभवत् ।निम्नस्तरीयं चक्रवातसञ्चारं निर्मितम् ।अपि च पश्चिमे विकारः पश्चिमहिमालयस्य प्रभावं कृतवान्
सः अपि अवदत्, “मार्चमासे वर्षाणां बृहत्तमं कारणं ऊर्ध्वपृष्ठे प्रतिघण्टां १२० कि.मी.वेगेन पश्चिमवायुः प्रवहति। प्रायद्वीपीयभारतं प्राप्नोति। एतेषां शीतलवायुभिः सहसा मौसमः परिवर्तितः। कारणतः एतत्, देशस्य अधिकांशभागेषु व्यापकवृष्टिः आरब्धा ।
मंगलवासरे आईएमडी-रिपोर्ट्-अनुसारं पश्चिमबङ्ग-पञ्जाब-हरियाना, पश्चिम-उत्तर-प्रदेश-तमिलनाडु-असम-मेघालययोः उपरि एकान्तस्थानेषु अत्यधिकवृष्टिः अभवत् यत्र जम्मू, कश्मीर, लद्दाख, गिलगित, बाल्टिस्तान, मुजफ्फरबाद, हिमाचल प्रदेश, उत्तराखंड, पंजाब, हरियाणा, चंडीगढ़, देहली, उत्तर प्रदेश, राजस्थान, मध्यप्रदेश, विदर्भ, छत्तीसगढ़, ओडिशा च ओलापातः अभवत्। पञ्जाब, हरियाणा, चण्डीगढ, देहली, उत्तरराजस्थान, उत्तरप्रदेश, बिहार, पूर्वोत्तरराज्येषु अधिकतमं तापमानं २२-२७ डिग्री सेल्सियसपर्यन्तं भवति
मार्चमासस्य २३ दिनाङ्कात् वायव्यप्रदेशे पुनः वर्षा आरभ्यते । IMD इत्यस्य नवीनतमस्य प्रतिवेदनस्य अनुसारं पञ्जाब, हरियाणा, पश्चिमराजस्थान, हिमाचलप्रदेश, उत्तराखण्ड, पञ्जाब, हरियाणा, चण्डीगढ इत्यादिषु भागेषु 23 मार्च दिनाङ्के वर्षाणा सह ओलापातस्य सम्भावना वर्तते।