
प्रसिद्धेन तिरुपतिमन्दिरेन एप्रिलमासस्य प्रथमदिनात् आरभ्य नूतनवित्तीयवर्षे कुलराजस्वं ४४११ कोटिरूप्यकाणां संग्रहणस्य लक्ष्यं निर्धारितम् अस्ति। आन्ध्रप्रदेशस्य तिरुपतिमण्डलस्य तिरुमालायां भगवतः वेङ्कटेश्वरस्य अस्य मन्दिरस्य प्रतिवर्षं कोटिशः जनाः आगच्छन्ति । अस्य मन्दिरस्य प्रशासनं तिरुमला तिरुपतिदेवस्थानमन्यासेन क्रियते । न्यासस्य अध्यक्षः वाई.वी.सुब्बा रेड्डी इत्यनेन उक्तं यत् मन्दिरस्य वार्षिकबजटं अद्यैव अनुमोदितं, परन्तु एमएलसीनिर्वाचनस्य आदर्शाचारसंहितायां तत् स्थगितम्।
नूतनवर्षस्य राजस्वस्य लक्ष्यं चालूवित्तवर्षात् १३१५ कोटिरूप्यकाणि अधिका अस्ति। अस्मिन् वर्षे केवलं ३०९६ रुप्यकाणां लक्ष्यं आसीत्, यत् अधुना वर्धितम् अस्ति । रेड्डी इत्यनेन उक्तं यत्, मन्दिरं गच्छन्तीनां तीर्थयात्रिकाणां संख्यायां वृद्धिः अभवत् । अतः राजस्वस्य लक्ष्यमपि वर्धितम् अस्ति । कोरोनाकालस्य अनन्तरं मन्दिरस्य अर्पणस्य वृद्धिः अभवत् । कोरोनाकालात् पूर्वं एकवर्षे प्रायः १२०० कोटिरूप्यकाणां दानं मन्दिरं प्रति आगच्छति स्म, यस्मिन् कोरोनाकाले महती क्षयः दृश्यते स्म । एतदतिरिक्तं मन्दिरेण प्राप्तेषु आभासीदानेषु, निक्षेपेषु च व्याजस्य न्यूनता अपि अभवत् ।
केवलं ५०० कोटिरूप्यकाणां मूल्यस्य प्रसादस्य विक्रयणं लक्ष्यम् अस्ति ।
रेड्डी इत्यनेन उक्तं यत् अस्मिन् वर्षे ९०० कोटिरूप्यकाणां नकदप्रस्तावः प्राप्नुमः इति अपेक्षा अस्ति, यत् नूतनानुमानेन १५८८ कोटिरूप्यकाणि यावत् गन्तुं शक्नोति। एतादृशे सति वयं नूतनवर्षे १५९१ कोटिरूप्यकाणां लक्ष्यं निर्धारितवन्तः। तिरुमला तिरुपतिदेवस्थानम् अनुमानं करोति यत् बङ्केषु निक्षिप्तस्य नगदस्य व्याजरूपेण ९९० कोटिरूप्यकाणां राशिः प्राप्तुं शक्यते। एतदतिरिक्तं ५०० कोटिरूप्यकाणां प्रसादस्य विक्रयणं कर्तुं शक्यते, विशेषदर्शनटिकटात् ३३० कोटिरूप्यकाणां अर्जनं भवति इति अनुमानितम् अस्ति ।
मन्दिरस्य किरायातः १२९ कोटिरूप्यकाणां राशिः अपि प्राप्स्यति।
मन्दिरस्य कल्याणमण्डपस्य भाडायाः, होटेले वसन्तः जनानां च माध्यमेन १२९ कोटिरूप्यकाणि अर्जयितुं लक्ष्यम् अस्ति। एतदतिरिक्तं केचन निर्माणकार्याणि अपि मन्दिरप्रशासनेन निर्धारितानि सन्ति । मन्दिरप्रशासनस्य कथनमस्ति यत् ३० अतिरिक्ताः लड्डूगणकाः सज्जीकृताः भविष्यन्ति येन भक्ताः शीघ्रं प्रसादं प्राप्नुयुः। एतेषां व्ययः ५.२५ कोटिरूप्यकाणां भविष्यति। तमिलनाडुदेशे श्रीवेङ्कटस्वामीमन्दिरस्य निर्माणे अपि ४.७० कोटिरूप्यकाणां राशिः व्ययिता भविष्यति।