
देहली नगरस्य पूर्व उपमुख्यमन्त्री मनीष सिसोडिया महोदयस्य कष्टानि अधिकानि वर्धितानि सन्ति । देहलीनगरस्य राउस् एवेन्यू न्यायालयेन बुधवासरे तं १४ दिवसान् यावत् न्यायिकनिग्रहे प्रेषितम्। अस्य अर्थः अस्ति यत् मद्यघोटाले गृहीतः सिसोडिया न्यूनातिन्यूनं एप्रिलमासस्य ५ दिनाङ्कपर्यन्तं तिहारकारागारे एव तिष्ठितव्यः भविष्यति।
बुधवासरे ईडी इत्यनेन पुनः कड़ा सुरक्षायाः मध्यं राउस् एवेन्यू न्यायालये सिसोडिया इत्यस्य उत्पादनं कृतम्। ईडी इत्यस्य रिमाण्ड् समाप्तस्य अनन्तरं सः न्यायालये प्रस्तुतः। ईडी न्यायालयं न्यवेदयत् यत् तेषां प्रश्नोत्तरं तावत्पर्यन्तं समाप्तम् अस्ति। अतः दिल्ली-नगरस्य पूर्व उपमुख्यमन्त्री मनीष सिसोदिया न्यायिक अभिरक्षणे प्रेषणीया। यदि अग्रे प्रश्नस्य आवश्यकता भवति तर्हि सः पुनः सिसोडियां रिमाण्ड्-मध्ये नेतुम् याचिकां दातुं शक्नोति।
उभयतः तर्कं श्रुत्वा न्यायालयेन सिसोडिया इत्यस्य न्यायिकनिग्रहे प्रेषणस्य आदेशः दत्तः । पूर्वं सीबीआई प्रकरणे न्यायालयेन एप्रिल मासस्य ३ दिनाङ्कपर्यन्तं न्यायिक निग्रहे स्थापयितुं आदेशः दत्तः आसीत् । मनीष सिसोदिया २६ फेब्रुवरी दिनाङ्के सीबीआइ-संस्थायाः गृहीतः । सीबीआई निरोधस्य समाप्तेः अनन्तरं सः न्यायिक निग्रहे तिहार-कारागारं प्रति प्रेषितः । अत्र प्रश्नं कृत्वा सः ९ मार्च दिनाङ्के ईडी संस्थायाः निग्रहे गृहीतः ।