
नव देहली। चीनदेशस्य स्वामित्वं विद्यमानस्य लोकप्रियस्य विडियो साझेदारी एप् Tiktok इत्यस्य विषये विविधाः विषयाः बहिः आगच्छन्ति। अद्यत्वे एप्-मध्ये संकटस्य मेघः अस्ति । वस्तुतः गतदिनानि यावत् टिक्टोक् इत्यत्र सामग्रीं विहाय उपयोक्तृणां गोपनीयतायां छेदनस्य आरोपाः सन्ति । एतेषां आरोपानाम् अनन्तरं टिकटोक् पश्चिमदेशेभ्यः प्रतिबन्धानां सामनां कुर्वन् अस्ति ।
अधुना पाश्चात्यदेशेषु एप् प्रतिबन्धस्य अनन्तरं कम्पनी बहु परिवर्तनं कृतवती अस्ति। टिकटोक् इत्यनेन सामुदायिकमार्गदर्शिकानां नूतनः समुच्चयः प्रकाशितः । अस्मिन् मार्गदर्शिकासमूहे सामग्रीसंयमप्रथानां कृते अष्टसिद्धान्ताः आच्छादिताः सन्ति । तस्मिन् एव काले Tiktok CEO Shou Zi Chew इत्यनेन सह नूतनं अपडेट् आगच्छति।
Tiktok CEO Shou Zi Chew एप् रक्षणं करिष्यति
वस्तुतः टिकटोक् मुख्यकार्यकारी शौ ज़ी च्यू अमेरिकीसर्वकारस्य सम्मुखे एप् रक्षणं कुर्वन् दृश्यते। सः विधायकान् कथयन् दृश्यते यत् कम्पनी चीनसर्वकारेण सह १५ कोटिभ्यः अधिकेभ्यः अमेरिकनप्रयोक्तृणां दत्तांशं न साझां कृतवती। न च एतत् पूर्वं एप्-द्वारा कृतम् अस्ति न च भविष्ये कदापि भविष्यति। ते वक्ष्यन्ति यत् टिक्टोक् इत्यनेन अमेरिकादेशस्य राष्ट्रियसुरक्षां मनसि कृत्वा कार्याणि कृतानि। वयं भवन्तं वदामः, टिकटोक् मुख्यकार्यकारी शौ ज़ी च्यू इत्यनेन दत्तस्य वक्तव्यस्य लिखितसूचना अमेरिकादेशस्य प्रतिनिधिसभायाः ऊर्जा-वाणिज्यसमित्या स्थापिता अस्ति।
चीनदेशः अमेरिकनप्रयोक्तृणां दत्तांशं कदापि न याचितवान्
लिखितसाक्ष्ये उक्तं यत् टिक्टोक् चीनसर्वकारात् कदापि एतादृशान् अनुरोधं न प्राप्तवान्, यस्मिन् अमेरिकननागरिकाणां दत्तांशं साझां करोति इति उक्तम्। अपरपक्षे यदि भविष्ये अपि चीनसर्वकारः एप् तः एतादृशं दत्तांशं आग्रहयति तर्हि एप् एतादृशं किमपि न करिष्यति।
टिक्टोक् इत्यस्य मूलकम्पनी चीनसर्वकारस्य अधिकारे नास्ति
Tiktok CEO Shou Zi Chew अमेरिकीसर्वकाराय वक्ष्यति यत् एप् इत्यस्य मूलकम्पनी ByteDance अपि चीनसर्वकारस्य अधिकारेषु न आगच्छति। एतेन सह शौ ज़ी च्यू स्वस्य वक्तव्ये अमेरिकीसर्वकाराय वक्ष्यति यत् टिकटोक् इत्यस्य मूलकम्पनी ByteDance चीनदेशस्य एजेण्टरूपेण अपि कार्यं न करोति।