
नव देहली। भाजपा राष्ट्रीय अध्यक्ष जेपी नड्डा ने सम्राट चौधरी को बिहार भाजपा का प्रदेश अध्यक्ष किया। नड्डा इत्यनेन सीपी जोशी इत्यस्य राजस्थानस्य पार्टीप्रदेशाध्यक्षत्वेन, मनमोहनसमलस्य ओडिशादेशस्य पार्टीप्रदेशाध्यक्षत्वेन, वीरेन्द्रसचदेवस्य च दिल्लीभाजपाप्रदेशाध्यक्षत्वेन नियुक्तिः कृता अस्ति।
भारतीयजनतापक्षेण अद्य केचन महत्त्वपूर्णाः पदानि स्वीकृतानि सन्ति। आवाम् सूचयामः यत् अद्य भाजपायाः बिहार-दिल्ली-राजस्थान-उड़ीसा-देशयोः भाजपा-प्रदेशाध्यक्षाः परिवर्तिताः।
भाजपा राष्ट्रीय अध्यक्ष जेपी नड्डा ने सम्राट चौधरी को बिहार भाजपा अध्यक्ष बनाया। नड्डा इत्यनेन सीपी जोशी इत्यस्य राजस्थानस्य पार्टीप्रदेशाध्यक्षत्वेन, मनमोहनसमलस्य ओडिशादेशस्य पार्टीप्रदेशाध्यक्षत्वेन, वीरेन्द्रसचदेवस्य च दिल्लीभाजपाप्रदेशाध्यक्षत्वेन नियुक्तिः कृता अस्ति।
आवाम् आवाम् सर्वेषां नव भाजपा अध्यक्षानां विषये ज्ञापयामः।
बिहार भाजपायाः नूतनः प्रदेशाध्यक्षः सम्राट् चौधरी अस्ति । उच्चकमाण्डेन सः बिहारभाजपायाः नूतनः प्रदेशाध्यक्षः कृतः अस्ति। सम्राट् चौधरी सम्प्रति विधानपरिषदे विपक्षस्य नेता इति भूमिकायां वर्तते। भाजपा प्रदेशाध्यक्ष संजयजयसवालस्य अनन्तरं अधुना दलस्य कमानं सम्राट् चौधरी इत्यस्मै समर्पितं जातम्।
भारतीयजनतापक्षस्य राष्ट्रियमहासचिवः अरुणसिंहेन जारीकृते पत्रे स्पष्टं कृतम् अस्ति यत् बिहारभाजपायाः प्रदेशाध्यक्षपदस्य उत्तरदायित्वं सम्राट् चौधरी इत्यस्मै समर्पितं अस्ति। कृपया कथयन्तु यत् संजयजयसवालः अधुना यावत् एतत् पदं धारयति स्म, तस्य कार्यकालः गतवर्षे एव समाप्तः आसीत्। उच्चकमाण्डः कदा नूतनं राज्याध्यक्षं चयनं करिष्यति इति अपि दलस्य सदस्याः प्रतीक्षन्ते स्म ।
भवद्भ्यः वदामः यत् बिहारे राजनैतिकसमीकरणेषु सर्वथा परिवर्तनं जातम्। अधुना राज्ये विपक्षे भाजपा उपविष्टा अस्ति। अपरपक्षे श्वः यावत् एकत्र आसीत् जदयू इदानीं राजद-सङ्गठनेन सह अस्ति, भाजपा-ग्राण्ड-गठबन्धनयोः प्रत्यक्षं युद्धं भवति। सम्राट् चौधरी इत्यस्य चयनं आगामिनिर्वाचनानां कृते अतीव महत्त्वपूर्णं मन्यते।
यः सम्राट् चौधरी
सम्राट् चौधरी कुशवाहा समुदायस्य अस्ति, सः दिग्गजनेता शकुनीचौधरी इत्यस्य पुत्रः अस्ति । सः दलस्य उपाध्यक्षत्वेन अपि कार्यं कृतवान् अस्ति । प्रायः त्रयः दशकाः राजनैतिक-अनुभवेन सम्राट् चौधरी राजद-नगरात् स्वराजनैतिकपारीम् आरब्धवान् । सः अनेकेषु बृहद्विभागेषु अपि मन्त्री अभवत् । अपरपक्षे भाजपायाः प्रदेशाध्यक्षत्वेन सम्राट् चौधरी इत्यनेन उक्तं यत् आगामिनि लोकसभानिर्वाचने बिहारे ४० सीटानां मध्ये ४० सीटानि भाजपा विजयी भविष्यति तथा च २०२५ तमे वर्षे प्रथमवारं बिहारे भाजपासर्वकारस्य निर्माणं भविष्यति।
सचदेवस्य नाम्ना दिल्लीयाः आज्ञा
देहलीनगरे भाजपायाः कमानं वीरेन्द्रसचदेवाय समर्पितं अस्ति। व्याख्यातव्यं यत् दिल्लीभाजपायाः निवर्तमानस्य अध्यक्षस्य आदेशगुप्तस्य त्यागपत्रस्य अनन्तरं राज्यस्य उपाध्यक्षस्य वीरेन्द्रसचदेवस्य कार्यरतस्य अध्यक्षस्य दायित्वं दत्तम्।
विरेन्द्र सचदेव कः
वीरेन्द्रसचदेवस्य राजनैतिकयात्रा संघर्षपूर्णा अभवत् । सः मण्डलात् जिलााध्यक्षपदे अधुना कार्यकारी अध्यक्षपदं प्राप्तवान् । सचदेवस्य संगठनात्मकं धारणा अतीव प्रबलम् अस्ति। अतः सः श्रमिकप्रशिक्षणस्य प्रमुखत्वेन अपि संस्थायां स्थितः अस्ति ।
सचदेवस्य परिवारः पाकिस्तानदेशात् शरणार्थीरूपेण दिल्लीनगरम् आगत्य प्रारम्भे चान्दनीचौके निवसति स्म ततः पूर्वदिल्लीं गतवान् । अत एव पूर्वं सः चान्दनीचौकभाजपा-मण्डलाध्यक्षः, पश्चात् मयूरविहारमण्डलस्य अध्यक्षः च आसीत् ।
भाजपा राजस्थानस्य कमानं सीपी जोशी इत्यस्मै समर्पितवती
राजस्थाने भाजपायाः राज्यप्रमुखस्य सतीशपूनिया इत्यस्य स्थाने चित्तरगढतः लोकसभासांसदः सीपी जोशी इत्यस्य नूतनः अध्यक्षः नियुक्तः अस्ति। यद्यपि पूर्वं सीपी जोशी इत्यस्य विषये अनुमानाः क्रियन्ते स्म यत् सांसदः पीएम मोदी इत्यस्य मन्त्रिमण्डले अपि स्थानं प्राप्नुयात् इति। भाजपायाः राष्ट्रियमहासचिवः अरुणसिंहः सीपी जोशीं भाजपा-नवप्रदेशाध्यक्षत्वेन नियुक्त्य आदेशं जारीकृतवान् ।
यः कप् जोशी
सी.पी.जोशी भारतीयजनतापक्षस्य राजनैतिकदलस्य भारतीयराजनेता, कृषकः, निर्माता च अस्ति । सीपी जोशी इत्यस्य पूर्णनाम चन्द्रप्रकाश जोशी अस्ति किन्तु क्षेत्रे सः सीपी जोशी इति नाम्ना लोकप्रियः अस्ति । सः सम्प्रति राजस्थानराज्यस्य चित्तौड़गढलोकसभाक्षेत्रस्य २०१४ तः लोकप्रियः सांसदः अस्ति तथा च २०१९ तमे वर्षे एव भाजपाटिकटेन अस्मिन् एव लोकसभाक्षेत्रात् निर्वाचनं कृत्वा विजयं प्राप्तवान्।
मनमोहन समलः ओडिशा-नगरस्य नूतनः राज्याध्यक्षः अभवत्
राज्यस्य पूर्वराजस्वमन्त्री तथा भाजपावरिष्ठनेता मनमोहनसमालः दलेन नूतनाध्यक्षत्वेन नियुक्तः अस्ति। इयं नियुक्तिः तत्कालं प्रभावेण कार्यान्विता भविष्यति।
आगामिवर्षे भवितुं शक्नुवन्तः लोकसभानिर्वाचनं दृष्ट्वा भाजपायाः ओडिशा-नगरस्य आज्ञा महमोहनसमल इत्यस्मै दत्ता यत् उत्तमाः रणनीतयः निर्मिताः भवेयुः, बहुमतेन राज्ये भाजपासर्वकारस्य निर्माणं च कर्तुं शक्यते। निर्वाचनसम्बद्धानि सर्वाणि सज्जतानि दलेन प्रारब्धा एव। आगामिनिर्वाचनेषु विजयस्य हैट्रिकं कर्तुं भाजपा किमपि शिलाखण्डं अपरिवर्तितं त्यक्तुम् न इच्छति। अस्य अन्तर्गतं दलस्य ध्यानं विशेषतया तेषु राज्येषु भवति यत्र तेषां सर्वकारः नास्ति अथवा दलस्य स्थितिः दुर्बलः अस्ति ।