
चीनदेशेन बुधवासरे भारतीय अमेरिका देशस्य प्रख्यातस्य उद्यमिनः अजयबङ्गायाः विश्वबैङ्कस्य अध्यक्षत्वेन समर्थनस्य विषये संदेहः उत्पन्नः। अन्येषां सम्भाव्यप्रत्याशिनां योग्यतायाः आधारेण समर्थनस्य विकल्पाय मुक्तः इति उक्तवान्।
अपरपक्षे अमेरिकीराष्ट्रपतिः जो बाइडेन् ६३ वर्षीयं बङ्गं विश्वबैङ्कस्य अध्यक्षपदार्थं नामाङ्कितवान् अस्ति । अमेरिकादेशात् प्राप्तस्य प्रतिवेदनस्य अनुसारं बङ्गा अद्य चीनदेशं गन्तुं गच्छति। अस्मिन् भ्रमणकाले सः चीनस्य जनबैङ्कस्य अधिकारिभिः सह मिलित्वा स्वस्य उम्मीदवारीयाः कृते चीनस्य समर्थनं याचयिष्यति।
चीनदेशः बङ्गायाः समर्थनं करिष्यति वा इति पृष्टः चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता वाङ्ग वेन्बिन् वार्ताकारसम्मेलने अवदत् यत्, “अमेरिकादेशेन नामाङ्कितं उम्मीदवारं वयं दृष्टवन्तः, परन्तु अन्येषां सम्भाव्यप्रत्याशिनां कृते उद्घाटिताः स्मः” इति।
सः अवदत् यत् विश्वबैङ्कः विश्वस्य सर्वाधिकप्रभावशाली बहुपक्षीयविकाससंस्था अस्ति, वैश्विकदरिद्र्यनिवृत्तौ विकासे च तस्य महत्त्वं महत् अस्ति। वेन्बिन् अवदत् यत् विश्वबैङ्कस्य प्रमुखसाझेदारत्वेन चीनदेशः राष्ट्रपतिपदस्य कृते मुक्तं, पारदर्शकं, योग्यता-आधारितं च चयनप्रक्रिया भवतु इति सर्वैः पक्षैः सह कार्यं कर्तुं सज्जः अस्ति।
सः मीडिया माध्यमेभ्यः अपि अवदत् यत् ते अस्य विषये सक्षम अधिकारीं पृच्छन्तु इति। बाइडेन् गतमासे घोषितवान् यत् अमेरिका विश्वबैङ्कस्य नेतृत्वाय बङ्गा इत्यस्य नामाङ्कनं करोति।
यदि बङ्गा विश्वबैङ्कस्य संचालकमण्डलेन पुष्टिः भवति तर्हि सः प्रथमः भारतीय-अमेरिकनः सिक्ख-अमेरिकनः च भविष्यति यः अन्तर्राष्ट्रीयमुद्राकोषः विश्वबैङ्कः च इति द्वयोः शीर्षस्थयोः अन्तर्राष्ट्रीयवित्तीयसंस्थायोः एकस्य अपि प्रमुखः भविष्यति
सम्प्रति बङ्गा जनरल् अटलाण्टिक् इत्यत्र उपराष्ट्रपतिरूपेण कार्यं करोति । ततः पूर्वं सः मास्टरकार्ड्-संस्थायाः अध्यक्षः, मुख्यकार्यकारी च आसीत्, सामरिक प्रौद्योगिकी सांस्कृतिक परिवर्तनस्य माध्यमेन कम्पनीयाः नेतृत्वं कृतवान् । २०१६ तमे वर्षे पद्मश्रीपुरस्कृतः ।