
नव देहली। अद्यत्वे देशस्य अनेकेषु राज्येषु तापमानस्य मृदुत्वं दृश्यते । इदानीं भारतस्य मौसमविभागेन स्वस्य नवीनतम अद्यतनपत्रेषु उक्तं यत् गुरुवासरे देशस्य राजधानी दिल्लीनगरे लघुवृष्टेः सम्भावना वर्तते। अस्य कृते पीत-सचेतना अपि निर्गतम् अस्ति । वर्षया सह प्रबलवायुः अपि गन्तुं शक्नोति इति भावः । तस्मिन् एव काले बुधवासरे राजस्थान-पञ्जाब-देशयोः वर्षा-प्रक्रिया निरन्तरं प्रचलति स्म । IMD इत्यनेन उभयोः राज्ययोः कृते नारङ्गवर्णीयं अलर्ट् जारीकृतम् आसीत् ।
मौसमविभागेन उक्तं यत् २३, २४ मार्च दिनाङ्के हिमाचलप्रदेश, उत्तराखण्ड, पञ्जाब, हरियाणा, राजस्थान, चण्डीगढ, उत्तरप्रदेशेषु वर्षा भवितुं शक्नोति। मौसमविभागस्य अनुसारं हिमाचलप्रदेशस्य उच्चप्रदेशेषु बुधवासरे लघुहिमपातः अभवत् । यत्र तु अधोपर्वतानां उपरि लघुमध्यमवृष्टिः अभवत् । सुन्दरनगरे अधिकतमवृष्टिः अभवत् । मण्डी, डलहौसी, चौरी, धर्मशाला, करसोग इत्यत्र अपि मेघयुक्तः अस्ति वायव्यभारते मेघगर्जनेन सह वर्षायाः पूर्वानुमानम्
IMD इत्यस्य अनुसारं गुरुवासरात् वायव्यभारतस्य अनेकेषु राज्येषु गरजेन सह वर्षायाः सम्भावना वर्तते। अस्मिन् काले पञ्जाब-हरियाना-देशयोः अपि अश्मपातस्य सम्भावना वर्तते । अस्य प्रभावः पश्चिमराजस्थानपर्यन्तं दृश्यते । तत्सह शुक्रवासरे चण्डीगढे पश्चिमोत्तरप्रदेशे च एतादृशी स्थितिः भवितुं शक्नोति। पश्चिमराजस्थानस्य पञ्जाबस्य च केषुचित् भागेषु आईएमडी इत्यनेन नारङ्गवर्णीयसचेतना जारीकृता अस्ति। हरियाणा-गुजरात-चण्डीगढयोः कृते पीत-सचेतना जारीकृता अस्ति ।
गुरुवासरे अपि देहली नगरे लघुवृष्टिः भवितुम् अर्हति इति आईएमडी संस्थायाः क्षेत्रस्य कृते पीत सचेतनापत्रं जारीकृतम्। मौसमविभागेन पञ्जाब-हरियाणा-राजस्थानयोः कृषकान् सस्यानां कटनीं स्थगयितुं कथितम् अस्ति। प्रचण्डवायुना अश्मपातेन च स्थितानां सस्यानां क्षतिः सम्भवति इति सः अवदत्। पञ्जाबस्य मुख्यमन्त्री भगवन्तमानः पूर्वं राज्ये अविरामवृष्ट्या गोधूमसस्यस्य क्षतिं ज्ञातुं भूस्तरीयमूल्यांकनस्य आदेशं दत्तवान् आसीत्।