
किरण मजुमदार शौ इन्फोसिस् किरण मजुमदार शौ इन्फोसिस् इत्यस्मात् सेवानिवृत्तिम् अवाप्तवान्। सा २०१८ तमे वर्षात् मुख्यस्वतन्त्रनिर्देशकपदं धारयति स्म । यत्र २०१४ तः सा स्वतन्त्रनिर्देशिकारूपेण कार्यं कुर्वती आसीत् ।
सूचनाप्रौद्योगिकीसेवाकम्पन्योः इन्फोसिस् इत्यस्य स्वतन्त्रनिदेशकः किरण मजुमदार शौ विदां कृतवान्। २०२३ तमस्य वर्षस्य मार्चमासस्य २२ दिनाङ्कात् तस्य कार्यकालः समाप्तः अस्ति, तदनन्तरं तस्य निवृत्तिः घोषिता । तस्य स्थाने नामाङ्कन-पारिश्रमिक-समित्याः अनुशंसायाः आधारेण डी सुन्दरमः २०२३ तमस्य वर्षस्य मार्च-मासस्य २३ दिनाङ्कात् आरभ्य कम्पनीयाः प्रमुखस्वतन्त्रनिदेशकरूपेण नियुक्तः अस्ति
किरणस्य सेवानिवृत्तेः विषये इन्फोसिस्-अध्यक्षः नन्दननिलेकणिः अवदत् यत्, “इन्फोसिस्-परिवारस्य एतादृशः अभिन्नः सदस्यः इति कारणेन वयं किरणस्य बहु धन्यवादं दद्मः, यः वर्षेषु बोर्डाय बहुमूल्यं मार्गदर्शनं नेतृत्वं च प्रदाति।
२०१४ तः स्वतन्त्रनिर्देशकः आसीत्
किरण मजुमदार शौ २०१४ तमे वर्षे इन्फोसिस्-मण्डले स्वतन्त्रनिदेशकरूपेण, अनन्तरं २०१८ तमे वर्षे मुख्यस्वतन्त्रनिदेशकरूपेण च नियुक्तः । तदतिरिक्तं नामाङ्कन-पारिश्रमिक-समितेः, सीएसआर-समितेः च अध्यक्षत्वेन, बोर्डस्य जोखिम-प्रबन्धन-ईएसजी-समित्याः च सदस्यत्वेन अपि कार्यं कृतवान् आसीत्
सुन्दरमः नूतनः मुख्यः स्वतन्त्रः निर्देशकः अस्ति
नीलकणिः सुन्दरमस्य प्रमुखस्वतन्त्रनिर्देशकत्वेन चयनं कृत्वा अभिनन्दनं करोति। सः अपि अवदत् यत्, “सुन्दरामस्य मुख्यस्वतन्त्रनिदेशकरूपेण नियुक्तेः अभिनन्दनं कुर्मः, इन्फोसिसस्य विकासस्य परिवर्तनयात्रायाश्च निरन्तरतायां तस्य निरन्तरं अन्वेषणं दृढसमर्थनं च प्रतीक्षामहे। सः भविष्यस्य कृते स्वस्य दृष्टिः निरन्तरं प्रदास्यति। ” इति महत्त्वपूर्णं जातम् कम्पनीयाः सत्यतां प्राप्तुं उत्प्रेरकः।”
सुन्दरमः २०१७ तः इन्फोसिस् बोर्ड् मध्ये अस्ति ।
महत्त्वपूर्णं यत् डी सुन्दरमः २०१७ तः इन्फोसिस् बोर्ड् मध्ये अस्ति । अत्र सुन्दरमः साइबरसुरक्षाजोखिमउपसमितेः अतिरिक्तं लेखापरीक्षासमित्याम्, जोखिमप्रबन्धनसमितिः, हितधारकसम्बन्धसमित्याम्, नामाङ्कन-पारिश्रमिकसमित्याम् अपि कार्यं करोति