
सूरतस्य सत्रन्यायालयेन ‘मोदी उपनाम’ विषये विवादास्पदं वक्तव्यं कृत्वा पूर्वकाङ्ग्रेस-अध्यक्षः राहुलगान्धी दोषी इति निर्णीतः। न्यायालयेन तस्य २ वर्षस्य कारावासस्य दण्डः दत्तः, आपराधिक मानहानि प्रकरणे दोषी इति निर्णीतः । परन्तु राहुलस्य दण्डं ३० दिवसान् यावत् स्थगितं कृत्वा न्यायालयेन तस्य जमानतः अनुमोदितः। तस्मै उच्चन्यायालयस्य समीपं गन्तुं अवसरः दत्तः अस्ति। न्यायालये दोषी इति ज्ञात्वा राहुलगान्धी अपि न्यायाधीशेन तस्य मतस्य विषये पृष्टः, तस्मै सः अवदत् यत् सः नेतारूपेण स्वकार्यं कृतवान् इति। केरलस्य वायनाडस्य सांसदः राहुलः अपि क्षमायाचनां कर्तुं न अस्वीकृतवान् ।
वरिष्ठ अधिवक्ता तथा काङ्ग्रेसनेता बी मङ्गुकिया अवदत् यत् न्यायालयस्य कार्यवाही आरब्धस्य २ निमेषेषु न्यायाधीशः राहुलं दोषी इति घोषितवान्। न्यायाधीशः राहुल् इत्यस्मै कथयति यत् सः आईपीसी इत्यस्य धारा ४९९, ५०० च अन्तर्गतं दोषी इति निर्णीतः अस्ति। तदनन्तरं न्यायाधीशः राहुलस्य मतं अपि पृष्टवान् । मङ्गुकिया इत्यस्य मते राहुलः अवदत् यत् सः कस्यचित् अपमानस्य अभिप्रायेन एतत् न उक्तवान्। सः राजनेता अस्ति तथा च भ्रष्टाचारविरुद्धं वक्तुं तस्य कार्यम् अस्ति, सः निरन्तरं वदति। तस्मिन् एव काले राहुलस्य वकिलः अपि अवदत् यत् सः क्षमायाचनां न दयां याचते इति। तस्य वकिलः तु अवदत् यत् यतः कथनं कस्यचित् भावनां क्षतिं कर्तुं न कृतं, शिकायतकर्तायाः कोऽपि हानिः न अभवत्, तस्मात् न्यूनतमं दण्डं दातव्यम् इति
न्यायालयस्य निर्णयानन्तरं काङ्ग्रेस अध्यक्षः मल्लिकार्जुन-खर्गे अवदत् यत् एतत् भविष्यति इति वयं पूर्वमेव जानीमः। एते जनाः पुनः पुनः न्यायाधीशान् परिवर्तयन्ति स्म । दिग्विजयसिंहः अवदत् यत् राहुलगान्धी स्वभाषणे राहुलगान्धी इत्यस्य नाम न गृहीतवान्। खर्गे इत्यनेन उक्तं यत् एतत् तानाशाही सर्वकारः अस्ति, यः न चर्चां स्वीकुर्वति, न च अन्वेषणस्य आग्रहं स्वीकुर्वति। ते संविधानानुसारं लोकतन्त्रं न चालयितुम् इच्छन्ति किन्तु स्वरीत्या चालयितुम् इच्छन्ति।