
प्रतिबन्धिताः बालिवुड्चलच्चित्राः ओटीटी-विषये : परिवर्तनशीलसमयेन चलच्चित्रप्रमाणीकरणस्य सेंसर-मण्डले (CBFC-CBFC) परिवर्तनं जातम् अधुना चलच्चित्रेषु प्रतिबन्धः न्यूनः अस्ति परन्तु ९० तमे दशके २००० तमे वर्षे वा एतत् न आसीत् । धर्मः, वर्ज्यविषयाणि वा कामुकताविषयाणि वा चलच्चित्राणि तस्मिन् समये नाट्यप्रदर्शनार्थं तत्क्षणमेव प्रतिषिद्धानि आसन् । चलचित्रेषु किं दर्शयितव्यं किं न दर्शनीयं इति स्वतः पृथक् महत् च विषयः, यस्य विषये दीर्घतया चर्चा कर्तुं शक्यते । परन्तु वयं तान् चलच्चित्रेषु वदामः ये सीबीएफसी-द्वारा प्रतिबन्धिताः आसन्, एतादृशाः केचन चलच्चित्राः ये प्रतिबन्धितस्य अनन्तरम् अपि महतीं चर्चायां अवशिष्टाः आसन्। अस्मिन् प्रतिवेदने एतादृशानां ९ चलच्चित्राणां विषये ज्ञातव्यं यत् कुत्र कस्मिन् च OTT मञ्चे भवन्तः तानि द्रष्टुं शक्नुवन्ति।
चलचित्रम् : अस्वतन्त्रता
स्टार कलाकारः विक्टर बनर्जी, आदिल हुसैन, भानु उदय
विमोचनतिथिः २९ मे २०१५
मञ्चः नेटफ्लिक्स्
चलचित्रम् : क्रुद्धा भारतीय देवी
स्टार कलाकार : सारा-जेन डायस, राजश्री देशपांडे, संध्या मृदुल
विमोचनतिथिः ४ दिसम्बर २०१५
मञ्चः नेटफ्लिक्स्
चलचित्रम् : अग्निः
स्टार कलाकार : शबाना आजमी, नन्दिता दास, करिश्मा झालानी
विमोचन तिथि:13 नवम्बर 1998
मञ्चः Youtube
चलचित्रम् : जलम्
स्टार कलाकारः लिसा रे, जॉन अब्राहम, सीमा विश्वासः
विमोचनतिथिः ९ मार्च २००७
मञ्चः Youtube
चलचित्र: कुर्सीया कथा
स्टार कलाकार : शबाना आज़मी, राज बब्बर, चमन बग्गा
विमोचनतिथिः १६ फेब्रुवरी १९७८
मञ्चः Youtube
चलचित्रम् : Loiv
स्टार कलाकार : ध्रुव गणेश, सिद्धार्थ मेनन, शिव पंडित
विमोचनतिथिः १ मे २०१७
मञ्चः नेटफ्लिक्स्
चलचित्रम् : इन्शाल्लाह, फुटबॉल
विमोचनतिथिः १० अक्टोबर २०१०
मंच:यूट्यूब
चलचित्रम् : पर्जानिया
स्टार कलाकार:नसीरुद्दीन शाह, कोरिन् नेमेक, सारिका
विमोचनतिथिः २६ जनवरी २००७
मञ्चः : डिज्नी प्लस् हॉटस्टार
चलचित्रम् : कृष्णशुक्रवासरः
स्टार कलाकार:के के मेनन, आदित्य श्रीवास्तव, पवन कुमार, इम्तियाज अली, नवाजुद्दीन सिद्दीकी, विजय मौर्य
निर्देशक : अनुराग कश्यप
मञ्चः : डिज्नी प्लस् हॉटस्टार