
नव देहली। अस्मिन् सप्ताहे ओटीटी-मञ्चेषु बहवः नवीनाः चलच्चित्राः श्रृङ्खलाः च दृश्यन्ते । शाहरुखखानस्य ‘पथान’ ओटीटी-पर्यन्तं प्राप्तम् अस्ति। तस्मिन् एव काले यमी गौतमस्य ‘चोर निकल के भगा’ कुणाल खेमुस्य ‘कञ्जुस मक्खिचुस्’ च ओटीटी इत्यत्र आगच्छन्ति। सुनील शेट्टी इत्यस्य ‘शिकारी – तुतेगा नहि तोडेगा’।इति श्रृङ्खला प्रदर्शिता अस्ति।
सिनेमागृहेषु नूतनानां चलच्चित्रेषु अभावः अस्ति, परन्तु ओटीटी-अन्तरिक्षे बहुविधता वर्तते । केचन चलच्चित्राः प्रत्यक्षतया ओटीटी इत्यत्र आगच्छन्ति। एतेषां अतिरिक्तं नूतनाः जालश्रृङ्खलाः अपि उपलभ्यन्ते ।
भाग्यशाली हॅन्क
(लक्की हॅन्क्)
लकी हॅन्क् इति १९९७ तमे वर्षे निर्मितस्य उपन्यासस्य स्ट्रेट् मेन् इत्यस्य अमेरिकनहास्य-नाटकचलच्चित्ररूपान्तरणम् । अस्मिन् चलच्चित्रे बब् ओडेन्किर्क् मुख्यभूमिकां निर्वहति । लक्की हॅन्क्स् २० मार्च दिनाङ्के सोनी एलआईवी इत्यत्र प्रसारयति ।
पठान
(पाठन)
शाहरुखखानः, दीपिका पादुकोणः, जॉन् अब्राहमः च अभिनीतः पठानः सफलस्य नाट्यस्य धावनस्य अनन्तरं अधुना ओटीटी-नगरं गतः । अस्य चलच्चित्रस्य प्रसारणं प्राइम विडियो इत्यत्र २२ मार्च दिनाङ्के कृतम् अस्ति । घरेलु-बक्स्-ऑफिस-मध्ये ५४० कोटि-रूप्यकाणां संग्रहणं कृतस्य पठान-चलच्चित्रस्य निर्देशकः सिद्धार्थ-आनन्दः अस्ति । पठानं हिन्दीभाषाया सह तमिलभाषायां तेलुगुभाषायां च प्रसारितं भवति ।
लुब्धकः न भङ्गयिष्यति, भङ्गयिष्यति
(Hunter Toega Nahin Todega)
अस्मिन् सप्ताहे अमेजनस्य शॉपिंग एप् इत्यत्र अमेजन मिनी टीवी इत्यत्र एकः विशालः श्रृङ्खला आगतः, यस्य नाम ‘हन्टर टूटेगा नही तोडेगा’ इति । अस्मिन् श्रृङ्खले सुनील शेट्टी मुख्यभूमिकायां वर्तते । सुनीलस्य अतिरिक्तं एशा देओल, राहुल देव, करणवीर शर्मा, बरखा बिष्ट् इत्यादयः अपि महत्त्वपूर्णाः भूमिकाः सन्ति ।
Sci Fi श्रृङ्खलायाः The Mandalorian Chapter 20 इत्यस्य अग्रिमः प्रकरणः Disney Plus Hotstar इत्यत्र प्रसारितः अस्ति । हिन्दीभाषायां अपि उपलभ्यते ।
तु जखम् है ऋतु २
(तु जखम् है सीजन २)
अस्य रोमान्टिक-रोमाञ्चकारी-श्रृङ्खलायाः द्वितीयः सीजनः 23 मार्च-दिनाङ्के MX Player-इत्यत्र प्रसारितः अस्ति । शो ९ प्रकरणेषु विभक्तः अस्ति । गश्मीर महाजनी, डोनाल बिष्ट च मुख्यभूमिकायां सन्ति । अस्य शो इत्यस्य प्रथमः सीजनः २०२२ तमे वर्षे आगतः ।
चोरः पलायितवान्
(चोरः पलायितः)
यमीगौतमस्य विक्की कौशलस्य च चलच्चित्रं ‘चोर निकल के भागा’ इति चलच्चित्रं नेटफ्लिक्स् इत्यत्र २४ मार्च दिनाङ्के आगमिष्यति। इदं चोरी-नाटकम् अस्ति, यस्य विमान-अपहरणस्य कोणः अपि अस्ति ।
कंजूसः मक्षिका
(कन्जूस मखिचूस)
हास्य-नाटकचलच्चित्रं कञ्जुस् मक्खिचुस् जी ५ इत्यत्र मार्चमासस्य २४ दिनाङ्के प्रदर्शितं भविष्यति। अस्मिन् चलच्चित्रे स्वर्गीयः राजुश्रीवास्तवः अपि महत्त्वपूर्णा भूमिकायां दृश्यते।
लाइन् तथा मैक्स स्ट्रेल् इत्यत्र
(ऑन द लाइफ, मैक्स स्टील)
मार्च २४ दिनाङ्के Lionsgate Play app On the Line तथा Max Steel इत्यत्र आगच्छति। मेल गिब्सनः २०२२ तमे वर्षे प्रदर्शितस्य ऑन द लाइन् इत्यस्मिन् अग्रणीः अस्ति, यदा तु मैक्स स्टील् अपि तस्मिन् एव तिथौ आगच्छति । अस्मिन् चलच्चित्रे बेन् विन्चेल्, मारिया बेलो इत्यादीनि महत्त्वपूर्णानि भूमिकानि सन्ति ।