
देहली नगरस्य कथिते मद्यघोटाले देहली नगरस्य पूर्वोपमुख्यमन्त्री मनीषसिसोदिया जमानतं वा जेलं वा प्राप्स्यति इति कतिपयेषु दिनेषु निर्णयः भविष्यति। मद्यघोटाले सीबीआइ द्वारा पञ्जीकृते प्रकरणे देहलीनगरस्य पूर्व उपमुख्यमन्त्री मनीष सिसोडिया इत्यनेन दाखिलस्य जमानत याचनायाः विषये रौस्-एवेन्यू न्यायालयेन आदेशः आरक्षितः अस्ति।
विशेष सीबीआई न्यायालय न्यायाधीश एम.के. नागपालः उभयपक्षस्य तर्कं श्रुत्वा सिसोडियायाः जमानतस्य निर्णयस्य घोषणायाः तिथौ मार्चमासस्य ३१ दिनाङ्कं निर्धारितवान् ।
सीबीआई अद्य अस्मिन् विषये संक्षिप्तलिखिततर्कं प्रस्तौति तथा च न्यायालयेन निर्देशितं सम्बद्धं निर्णयं अन्तिमे सुनवायीतिथौ। सीबीआई इत्यनेन प्रकरणस्य दैनिकस्य विवरणमपि निर्मितम् यत्र अनेके वक्तव्याः अपि सन्ति ।
सीबीआइ इत्यनेन २६ फेब्रुवरी दिनाङ्के गृहीतम् आसीत्
२०२१-२२ तमस्य वर्षस्य आबकारीनीतेः कार्यान्वयनस्य कथितरूपेण भ्रष्टाचारस्य कारणेन प्रायः ८ घण्टानां प्रश्नोत्तरं कृत्वा गतमासस्य २६ फरवरी दिनाङ्के सायंकाले सीबीआइ संस्थायाः गृहीतम्। सीबीआइ कथयति यत् आबकारीनीतेः निर्माणे कार्यान्वयने च अनियमिताः अभवन्, तस्य उद्देश्यं आम आदमीदलेन सह सम्बद्धानां जनानां अनुकूलतायै इति कथितम्।
सिसोडिया इत्यस्य उत्तरेण सीबीआई-अधिकारिणः सन्तुष्टाः न अभवन्, सिसोडिया अन्वेषणे सहकार्यं न करोति इति आरोपं कृतवन्तः, यस्य परिणामेण तस्य गृहीतत्वं जातम् ।
सीबीआई प्रसारणे प्रथमक्रमाङ्कस्य अभियुक्तः इति नामाङ्कितः मनीषसिसोडिया इत्यस्मै पूर्वं गतवर्षस्य अक्टोबर्-मासस्य १७ दिनाङ्के प्रश्नः कृतः आसीत् । एकमासपश्चात् गतवर्षस्य नवम्बर्-मासस्य २५ दिनाङ्के एजन्सी स्वस्य आरोपपत्रं दाखिलवती । परन्तु केन्द्रीयजाँचसंस्था तस्य अन्येषां च शङ्कितानां अभियुक्तानां च विरुद्धं जाँचं उद्घाटितवती इति कारणतः सीबीआइ-संस्थायाः आरोपपत्रे सिसोडिया इत्यस्य नाम न उक्तम् आसीत्