
नवी देहली। पश्चिमविकारस्य कारणात् मौसमविभागेन देशस्य अनेकभागेषु आगामिद्वय त्रयदिनानि यावत् वर्षा भविष्यति इति पूर्वानुमानं कृतम् अस्ति। एतदतिरिक्तं IMD इत्यनेन कृषकाणां कृते चेतावनी अपि जारीकृता अस्ति। तेषां कृते गोधूमस्य कटनं कतिपयदिनानि यावत् स्थगयितुं सूचितम् अस्ति। नवीनतममौसमस्य अद्यतनसूचनानुसारं आगामिदिनद्वयं यावत् आकाशं मेघयुक्तं भविष्यति तथा च पञ्जाब, हरियाणा, जम्मू-कश्मीर, राजस्थान, झारखण्ड, बिहार, उत्तरप्रदेश इत्यादिषु क्षेत्रेषु दिल्ली एनसीआर इत्यस्य क्षेत्रेषु व्यत्ययवृष्टिः भवितुम् अर्हति। IMD इत्यनेन स्वस्य सचेतनायां वज्रपातेन सह अश्मपातस्य सम्भावना अपि व्यक्ता अस्ति।
मौसमविभागेन अपि उक्तं यत् छत्तीसगढे, मध्यप्रदेशे, विदर्भक्षेत्रे च मार्चमासस्य २५, २६ दिनाङ्केषु वर्षा भवितुं शक्नोति। अस्मिन् काले अत्र वज्रपातस्य सम्भावना वर्तते । परिवर्तितस्य मौसमस्य प्रभावः पञ्जाब-हरियाना-राजस्थान-देशेषु दृश्यते । तत्र शनिवासरे हिमाचलप्रदेशे, उत्तराखण्डे, पश्चिमोत्तरप्रदेशे, तेलङ्गाना च वर्षा भवितुं अधिका सम्भावना वर्तते।
तूफानानां कारणेन सस्यक्षतिः सम्भावना वर्धिता । अनेन पूर्वानुमानेन कृषकाणां चिन्ता अपि वर्धिता अस्ति। मौसमविभागेन चेतावनी जारीकृता यत् मौसमस्य स्थितिं दृष्ट्वा मजदूराः क्षेत्रं गच्छेयुः अथवा पशवः मुक्तस्थानेषु नेतुम्। तेन सह कृषकाणां कृते गोधूमस्य कटनीं तावत्पर्यन्तं स्थगयितुं प्रार्थितम् अस्ति।
मौसम विभागस्य अनुसारं पश्चिमराजस्थानस्य पञ्जाबस्य क्षेत्रेषु वर्षा वज्र क्रियाकलापाः दृश्यन्ते । एषा प्रक्रिया मार्चमासस्य २६ दिनाङ्कपर्यन्तं भवितुं शक्नोति । एतदतिरिक्तं हिमाचलप्रदेश, उत्तराखण्ड, पञ्जाब, हरियाणा, चण्डीगढ, पश्चिमोत्तरप्रदेश, उत्तरराजस्थान इत्यत्र अद्यत्वे अपि वर्षा ओला तूफानस्य सम्भावना वर्तते। मध्यभारतस्य विषये वदन् आगामिदिनानि यावत् अधिकांशक्षेत्रेषु शुष्कवायुः भविष्यति।