
प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे स्वस्य संसदीयक्षेत्रे काशीनगरे १७८० कोटिरूप्यकाणां २८ विकासपरियोजनानां उद्घाटनं कृत्वा शिलान्यासं कृतवान्। सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य मैदानस्य स्थले मोदीः एकं बटनं नुत्वा परियोजनानि प्रस्तुतवान्, लाभार्थिभ्यः चेकवितरणं च अकरोत्। अस्मिन् अवसरे राज्यपालः आनन्दीबेनपटेलः मुख्यमन्त्री आदित्यनाथः च अनेके केन्द्रीयमन्त्रिणः राज्यमन्त्रिणः विधायकाः च सह उपस्थिताः आसन् । पूर्वं पीएम मोदी रुद्राक्षसम्मेलनकेन्द्रे एकविश्वक्षयरोगशिखरसम्मेलनस्य उद्घाटनं कृतवान्। एतस्मिन् समये जनान् सम्बोधितवान्।
प्रतिमासं ५० लक्षाधिकाः जनाः बनारसम् आगच्छन्ति : मोदी
पीएम मोदी उक्तवान् यत् अद्य काशीनगरे पुरातनं नवीनं च रूपं युगपत् दृश्यते। भारते विदेशे च ये जनाः मां मिलन्ति ते विश्वनाथधामस्य पुनर्निर्माणेन कथं मुग्धाः भवन्ति इति कथयन्ति। मोदी उक्तवान् यत् प्रतिमासं ५० लक्षाधिकाः जनाः बनारसम् आगच्छन्ति। बनारसम् आगच्छन्तः जनाः बनारसस्य प्रत्येकस्य परिवारस्य आयसाधनं स्वैः सह आनयन्ति । अत्र आगच्छन्तः पर्यटकाः रोजगारस्य, स्वरोजगारस्य च साधनानि सृजन्ति ।
यूपी सर्वकारः निर्धनानाम् विषये चिन्तितः अस्ति : पीएम मोदी
प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् अद्य केन्द्रे सर्वकारः यूपीनगरे च सर्वकारः निर्धनानाम् परिचर्या करणीयः सर्वकारः, निर्धनानाम् सेवां कुर्वन् सर्वकारः अस्ति। भवान् प्रधानमन्त्री इति वक्तुं शक्नोति, सर्वकारः वक्तुं शक्नोति, परन्तु मोदी स्वं केवलं भवतः सेवकं मन्यते। अस्माभिः यः विकासमार्गः चितः तस्य सुविधा अपि च संवेदनशीलता अपि अस्ति । अस्मिन् क्षेत्रे पेयजलस्य अपि आव्हानं जातम् अस्ति । अद्यत्वे अत्र पेयजलसम्बद्धानां बहूनां परियोजनानां उद्घाटनं कृतम् अस्ति, नूतनानां परियोजनानां कार्यमपि आरब्धम् अस्ति ।
सहस्राणि जनाः सर्वकारीययोजनानां लाभं प्राप्नुवन्ति : मोदी
प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् काशीं यः आगच्छति सः नूतनशक्तिं स्वेन सह नयति। काशी वेगेन सह पाशमार्ग प्रकल्पस्य आकर्षणं अपि वर्धयिष्यति । अद्य बनारसस्य सहस्राणि जनाः सर्वकारस्य योजनानां लाभं प्राप्नुवन्ति।