
प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे स्वसंसदीयक्षेत्रस्य वाराणसीयाम् १८ अरबरूप्यकाणां उपहारं दत्तवान्। अस्मिन् जाम निवृत्त्यर्थं रोपवे-परियोजनातः आरभ्य गङ्गायाः सफाईयां योगदानं दातुं एसटीपी क्रीडातः अध्ययनपर्यन्तं सुविधाः प्रदत्ताः सन्ति । रज्जुमार्गपरियोजना भारते प्रथमा विश्वे तृतीया च । वाराणसीनगरस्य जनानां स्वास्थ्यं मनसि कृत्वा अनेकेषु उद्यानेषु मुक्तव्यायामशालायाः निर्माणं कृतम् अस्ति । गंगाघाटे स्नानार्थम् आगच्छन्तानाम् कृते प्लवमान जेट्टी स्थले एव परिवर्तन-कक्षस्य निर्माणं भविष्यति । काशीविश्वनाथमन्दिरस्य परितः मार्गाणां, पार्किङ्गस्य च सुदृढीकरणस्य व्यवस्था कृता अस्ति।
अधुना यावत् केवलं पर्वतस्थानकेषु एव पाशमार्गनिर्माणं कृतम् अस्ति । देशे प्रथमवारं नगरस्य मार्गाणाम् उपरि परिवहनसाधनार्थं निर्मितं भविष्यति । यथा अन्येषु नगरेषु जनाः मार्गस्य मध्ये निर्मितस्य सेतुस्य उपरि मेट्रोयानेन आरुह्य एकस्मात् स्थानात् अन्यस्मिन् स्थाने गच्छन्ति, तथैव अत्र अपि रज्जुमार्गस्य ट्रालीभिः गमिष्यन्ति
वाराणसीरेलस्थानकात् काशीविश्वनाथगलियारासमीपे गोदौलियापर्यन्तं रज्जुमार्गः आगामिवर्षद्वये सम्पन्नः भविष्यति। शुक्रवासरे तस्य आधारशिलास्थापनं कुर्वन् पीएम मोदी अवदत् यत् अद्यावधि भिन्नकारणात् बनारसनगरम् आगच्छन्तः जनाः, स्टेशनं प्राप्त्वा, जामकारणात् नगरक्षेत्रं गन्तुं परिहरन्ति।
अधुना सः केवलं कतिपयेषु निमेषेषु रज्जुमार्गेण काशीविश्वनाथमन्दिरं गंगाघाटं च प्राप्तुं शक्नोति। वाराणसीरेलस्थानकस्य उपरि रज्जुमार्गस्य प्रथमस्थानकमपि निर्माणं क्रियते । पीएम मोदी इत्यनेन रज्जुमार्गस्य समीपे कुलम् २८ परियोजनानां आधारशिलास्थापनं कृत्वा उद्घाटनं कृतम् अस्ति। एतेषां परियोजनानां विषये विस्तरेण ज्ञातव्यम्।
६४४ कोटिभिः सह रज्जुमार्गस्य आधारशिला
वाराणसीरेलस्थानकात् गोदौलियापर्यन्तं ६४४ कोटिरूप्यकाणां व्ययेन रज्जुमार्गस्य निर्माणं क्रियते । अस्य दीर्घता ३.८ किलोमीटर् अस्ति । मार्गात् प्रायः ५० मीटर् उपरि रज्जुमार्गः निर्मितः भविष्यति । २ वर्षेषु सम्पन्नं भविष्यति, ६४४ कोटिरूप्यकाणां व्ययः भविष्यति । रज्जुमार्गे कुलम् १५० केबलकाराः अर्थात् ट्रालीः भविष्यन्ति । यात्रिकाणां कृते प्रत्येकं सार्धं द्वौ निमेषौ यावत् ट्राली उपलभ्यते। एकघण्टे ३००० जनाः एकां दिशि गन्तुं शक्नुवन्ति। अर्थात् एकघण्टे ६००० जनाः उभयदिशातः आगन्तुं गन्तुं च शक्नुवन्ति। प्रातःतः रात्रौ यावत् १६ घण्टाः यावत् कार्यं करिष्यति।
वाराणसीस्थानकात् गोदौलियापर्यन्तं गन्तुं १७ मिनिट् यावत् समयः स्यात् । अधुना यातायातस्य कारणेन ऑटोरिक्शायानेन वा बाईकयानेन वा गन्तुं ३० तः ४५ निमेषाः भवन्ति । रस्सी-मार्गस्य निर्माणस्य कारणात् वाराणसी रेलस्थानकं नगरस्य व्यस्ततमक्षेत्रेषु दशेश्वरमेधघाटं श्रीकाशीविश्वनाथमन्दिरं गंगाघाटं बनारसी साडी मार्केटचौकं जंगम्बडी मठं इलेक्ट्रॉनिक्स थोकबाजारं दलमण्डी चर्चं न्यू रोड् लक्षां च प्राप्स्यति , रथयात्रा, सिगरा स्टेडियम, काशी विद्यापीठ आदि में आगमन-गमन सुगम होगा।
स्विसकम्पनी बर्थोलेट् तथा नेशनल् हाईवे लॉजिस्टिक्स् प्राइवेट् लिमिटेड् (एनएचएलपीएल) संयुक्तरूपेण अस्य रोपवे इत्यस्य निर्माणं करिष्यन्ति। एनएचएलपीएलस्य परियोजनानिदेशकस्य अनुराग त्रिपाठी इत्यस्य मते देशे प्रथमवारं सार्वजनिकयानस्य कृते अस्य रोपवे इत्यस्य उपयोगः भविष्यति। सम्पूर्णे विश्वे केवलं बोलिवियादेशस्य ला पाज्-नगरे, मेक्सिको-देशे च नगरीयपरिवहनार्थं रज्जुमार्गस्य उपयोगः क्रियते ।
सिग्रा-क्रीडाङ्गणे फेज-२ तथा फेज-३ इत्येतयोः आधारशिला
उत्तरप्रदेशस्य प्रथमस्य बहुक्रीडाबहुस्तरीयस्य आधुनिकस्य इण्डोर-क्रीडाङ्गणस्य वाराणसी-सहितं कार्यं प्रचलति । २०२२ तमस्य वर्षस्य जुलैमासे सिग्रा-क्रीडाङ्गणस्य पुनर्विकासकार्यस्य प्रथमचरणस्य आधारशिला स्थापिता । पीएम मोदी इत्यनेन खेलो इण्डिया योजनायाः अन्तर्गतं ₹ २०६.९२ कोटिरूप्यकाणां व्ययेन सिग्रा-क्रीडाङ्गणस्य फेज-२ तथा तृतीयस्य शिलान्यासः कृतः अस्ति ।
अस्मिन् राष्ट्रिय उत्कृष्टताकेन्द्रं, युद्धक्रीडायाः भवनं, फील्डड्रेसिंग् रूमः, छात्रावासखण्डः, फिट् इण्डिया जोन्, फुटबॉल, हॉकी, लॉन टेनिस, क्रिकेट्, बास्केटबॉल इत्यादीनां अभ्यासक्षेत्रं च इत्यादीनां अन्यसुविधानां विकासः करणीयः अस्ति। २८ ओलम्पिकक्रीडासु २४ अत्र क्रीडितुं शक्यन्ते । २०२४ तमस्य वर्षस्य मार्चमासे सज्जं भविष्यति ।
गंगाघाटे चेंजिंग रूम सहित फ्लोटिंग जेटी निर्माण
काशीं आगच्छन्तः पर्यटकाः भक्ताः च गंगाघाटं अवश्यं गच्छन्ति। अत्र स्नानानन्तरं वस्त्रपरिवर्तने कष्टस्य सामना कर्तव्यः भवति । एतत् दृष्ट्वा गंगाघाटे स्नानार्थम् आगच्छन्तीनां कृते इदानीं जेटी-स्थले एव परिवर्तन-कक्षस्य व्यवस्था उपलभ्यते । गङ्गा-नद्याः प्लवमान-जेट्टी-इत्यत्र प्रायः ९० लक्ष-रूप्यकाणां व्ययेन स्त्रीपुरुषाणां कृते १५-१५ चेंजिंग-कक्षस्य सुविधायाः आधारशिलाः पीएम मोदी-महोदयेन स्थापिताः।
वाराणसीयां ३० द्विपक्षीय एलईडी बैकलिट यूनिपोलस्य स्थापनाकार्यम्
वाराणसीयां जी-२०-सङ्घस्य विविधाः सभाः कार्यक्रमाः च आयोजयितुं प्रस्ताविताः सन्ति । शिवपुर-लालबहादुरशास्त्री अन्तर्राष्ट्रीयविमानस्थानकमार्गः, चौकाघाट-पदव-नमोघाटमार्गाः इत्यादयः स्थानानि च समाविष्टाः अन्तर्राष्ट्रीयप्रतिनिधिनां प्रस्तावितेषु मार्गेषु द्विपक्षीयपृष्ठप्रकाशयुक्ताः एलईडी-यूनिपोलाः स्थापिताः भविष्यन्ति। अस्य कृते ३.५ कोटिरूप्यकाणां कार्यम् आरब्धम् अस्ति ।
५५ मल्ड्सीवरेज उपचार संयंत्रभगवानपुरे
नगरस्य मलजलं प्रत्यक्षतया गङ्गायाम् न पतति इति एसटीपी निर्माणं भविष्यति। तदर्थं बीएचयू-समीपे भगवानपुरे ५५ एमएलडी-शुद्धिकरणक्षमतायुक्तं सीवेज शुद्धिकरण संयंत्रं निर्मितं भविष्यति । अस्य निर्माणं नमामिगङ्गा परियोजनायाः अन्तर्गतं ३०८ कोटिरूप्यकाणां व्ययेन भविष्यति। घाटक्षेत्रस्य सम्मुखे गङ्गायाः जलप्लावनजलस्य प्रवेशं निवारयितुं २.२५ कोटिरूप्यकाणां व्ययेन फ्लिपरद्वारं सज्जीकृतं भविष्यति।
एलपीजी बाटलिंग प्लांट
गुजरातस्य कण्डलाबन्दरात् मध्यप्रदेशमार्गेण गोरखपुरपर्यन्तं पाइपलाइनद्वारा (केजीपीएल) एलपीजी आपूर्तिपरियोजनायाः कार्यं प्रचलति। वाराणसीस्य इसरवारग्रामे एचपी बाटलिंग् प्लाण्ट् प्रत्यक्षतया एलपीजी प्राप्स्यति।
अस्मिन् वर्षे डिसेम्बरमासपर्यन्तं संयंत्रात् एलपीजी-आपूर्तिः आरभ्यते । इतः वाराणसीसहितं यूपी-देशस्य २० जिल्हेषु सिलिण्डर-आपूर्तिः भविष्यति । चन्दौली अस्मिन्,
जौनपुर, गाजीपुर, भदोही, मिर्जापुर, सोनभद्र, आजमगढ़, बलिया, मऊ, अम्बेडकर नगर, बांडा, सुल्तानपुर, अमेठी, प्रतापगढ़, रायबरेली, प्रयागराज, फतेहपुर, कौशाम्बी,चित्रकूटमण्डलं समाविष्टम् अस्ति ।
राजघाट प्राथमिक विद्यालय का पुनर्विकास
राजघाट प्राथमिक विद्यालयः पूर्वं जर्जरस्थितौ आसीत् । अस्य कारणात् बालकानां शिक्षकाणां च प्रतिदिनं आव्हानानां सामना कर्तव्यः आसीत् । समाजस्य प्रत्येकं वर्गाय गुणवत्तापूर्णशिक्षां सर्वतोमुखीविकासं च प्रदातुं राजघाटप्राथमिकविद्यालयस्य पुनर्निर्माणं आधुनिकं स्मार्टं च विद्यालयं कृत्वा २.९९ कोटिरूप्यकाणां व्ययेन कृतम् अस्ति। जी + २ स्तरस्य अस्मिन् नवनिर्मिते विद्यालये १,११५ वर्गमीटर् मध्ये विधानसभाक्षेत्रं, कक्षाकक्षं, पाकशालास्थानं, स्मार्टवर्गः, विज्ञानसङ्गणकप्रयोगशाला, पुस्तकालयः, शौचालयः, पेयजलस्य सुविधाः प्रदत्ताः सन्ति
महमूर्गज कम्पोजिट स्कूल का पुनर्विकास
महमूर्गज कम्पोजिट् स्कूलस्य पुनर्विकासः वाराणसी स्मार्ट सिटी इत्यस्य अन्तर्गतं १.८४ कोटिरूप्यकाणां मूल्येन आदर्शविद्यालयरूपेण कृतः अस्ति। महमूरगन्ज कम्पोजिट् विद्यालये नूतनं G+1 निर्मितम् अस्ति। अस्मिन् बहुउद्देशीयः हॉलः अस्ति यत्र कक्षाकक्षः, स्मार्टवर्गः, सङ्गणकप्रयोगशाला, पुस्तकालयः, कर्मचारीकक्षः, शौचालयः, पेयजलस्य सुविधा च सन्ति ।
विद्यालयं पूर्णतया सुलभं विकलाङ्गानाम् अनुकूलं च कृतम् अस्ति। पार्किङ्गक्षेत्रं, बालकक्रीडाक्षेत्रं, वर्षाजलसंग्रहणव्यवस्था च सन्ति । विद्यालयपरिसरस्य नूतननिर्माणस्य सङ्गमेन विद्यमानखण्डेषु मरम्मतं पुनर्विकासकार्यं च कृतम् अस्ति, विद्यालयस्य नूतनरूपं च दत्तम् अस्ति।
क्षेत्राधारितविकासः, मार्गसुधारः, नगरपुनरुत्थानम् च कार्यं चरण
काशीविश्वनाथमन्दिरस्य भक्तानां सुविधां वर्धयितुं बेनियानगरस्य राजनारायणस्मारकपार्कस्य काशीविश्वनाथमन्दिरद्वारस्य-४ च सम्मुखे फुटपाथगुणवत्ताकंक्रीटं (पीक्यूसी) तथा कोबलस्टोनमार्गं कृतम् अस्ति।
एतेन सह काशीविश्वनाथमन्दिरे कतारबद्धं सुनियोजितं च दर्शनार्थं गोदौलियातः मैदागिनपर्यन्तं मार्गे स्टेनलेस स्टीलस्य विच्छेद्यक्यूरेलिंगस्य सुविधा अपि प्रदत्ता अस्ति। एतानि विशेषेषु अवसरेषु प्रयोक्तुं शक्यन्ते । अस्य कुलव्ययः ₹१३.३२ कोटिः अस्ति ।
उद्यानानां कुण्डानां च पुनर्विकासः सौन्दर्यीकरणं च कार्यम्
कलगढ़ कालोनी पार्क नील कुटीर पार्क,रामपुरी पार्क, स्वामी विवेकानंद पार्क, विजयनगर पार्क, रामजानकी सेवा
समिति पूल पुनर्विकासतथा सौन्दर्यीकरण कार्य नगरे सम्पन्नम् ।एतेषु उद्यानेषु २.८६ कोटिरूप्यकाणां व्ययेन ओपन जिम, किड्स प्ले एरिया, लैण्डस्केपिंग्, कलाकार्यं च कृतम् अस्ति ।
एतेषां परियोजनानां उद्घाटनम्
पीएम मोदी इत्यनेन ग्रामीण पेयजलयोजनायाः अपि प्रारम्भः कृतः। अस्मिन् ४६ कोटि ४९ लक्षं व्ययितम् अस्ति ।
बाबतपुर-अन्तर्राष्ट्रीयविमानस्थानके 29 कोटिरूप्यकाणां व्ययेन निर्मितस्य 32 मीटर् ऊर्ध्वस्य एटीसी-गोपुरस्य उद्घाटनम्
ट्रांस वरुणा परियोजना अन्तर्गत पेयजल आपूर्ति, 19 कोटि 49 लाख रुपये व्यय
भेलूपुर पेयजलस्थानक परिसरे सौर संयंत्र, 17 कोटि 24 लाख व्यय
कार्खियाँव पैक हाउस, व्यय 15 कोटि 78 लाख रुपये
सारनाथे CSC, 6 कोटि 73 लाख व्यय
सर्किट हाउसे 9 cr तः 6 pc सुइट् यावत्
कोनिया पम्पिंग उप स्टेशन पर सौर ऊर्जा संयंत्र, 5 कोटि 89 लाख व्ययः
चान्दपुर औद्योगिकक्षेत्रे अन्तरङ्गं कृत्वा, 4 कोटि 94 लक्षं व्ययितम्