
अद्यैव पृथक्तावादीनां खालिस्तानीसमर्थकाः सैन्फ्रांसिस्कोनगरे भारतीयवाणिज्यदूतावासस्य तोड़फोड़ं कृतवन्तः । तदनन्तरं गतशुक्रवासरे भारतीय अमेरिकन जनाः भारतस्य समर्थने शान्तिसभां कृत्वा भारतीयराष्ट्रध्वजं अपि उत्थापितवन्तः ।
भारतीय अमेरिकनसमुदायस्य बहूनां सदस्याः सैन्फ्रांसिस्कोनगरे भारतस्य महावाणिज्यदूतावासस्य सम्मुखे भारतस्य समर्थने शान्तिसभां कृतवन्तः । वस्तुतः अत्र पृथक्तावादी सिक्खाः अस्मिन् सप्ताहे पूर्वं लुण्ठनं कृतवन्तः। अस्मिन् सभायां समर्थकाः भारतीयराष्ट्रध्वजं अपि लहरन्ति स्म ।
भारतीयवाणिज्यदूतावासस्य उपरि आक्रमणं कृत्वा तोड़फोड़ः
खालिस्तानसमर्थकानाम् आन्दोलनकारिणां समूहेन रविवासरे सैन्फ्रांसिस्कोनगरे भारतीयवाणिज्यदूतावासस्य उपरि आक्रमणं कृत्वा क्षतिः कृता। खालिस्तान समर्थकनारान् उत्थाप्य आन्दोलनकारिणः नगरपुलिसद्वारा स्थापितान् अस्थायीसुरक्षाबाधान् भङ्ग्य वाणिज्यदूतावाससङ्कुलस्य अन्तः तथाकथितौ खालिस्तानीध्वजौ स्थापितवन्तः। परन्तु एते ध्वजाः शीघ्रमेव वाणिज्यदूतावासस्य कर्मचारिद्वयेन अपसारिताः ।
पृथक्तावादी सिख निन्दा
शुक्रवासरे भारतेन सह एकतां दर्शयितुं शतशः भारतीय अमेरिका जनाः भारतीयध्वजं लहराय सैन्फ्रांसिस्को नगरस्य परितः च वाहनेन गतवन्तः। तस्मिन् काले पृथक्तावादीनां सिक्खानाम् अपि अल्पसंख्या आसीत्, येषां विनाशकारी कार्याणि भारतीय-अमेरिकन-जनाः अपि निन्दितवन्तः ।
भारतीय-अमेरिकन-जनाः वन्दे-भारतस्य नाराः उत्थापितवन्तः
अस्मिन् शान्तिसभायाः समये तत्र बहुसंख्याकाः स्थानीयपुलिसाः अपि उपस्थिताः आसन्, येन कस्यापि अप्रियघटनायाः निवारणं कर्तुं शक्यते स्म । तत्र उपस्थिताः केचन पृथक्तावादीः सिक्खाः खालिस्तानसमर्थकाः नाराः उत्थापितवन्तः, परन्तु तेषां संख्या भारतीय-अमेरिकन-जनानाम् अपेक्षया दूरं न्यूना आसीत् । भारतीय अमेरिकन जनाः भारतस्य पक्षे “वन्दे मातरम्” इति जपं कृतवन्तः, भारतीयराष्ट्रध्वजं च लहरन्ति स्म ।
अनेकेषु देशेषु भारतविरोधी क्रियाकलापाः वर्धमानाः
अन्तिमेषु मासेषु कनाडा ऑस्ट्रेलिया यूके देशेषु खलिस्तान समर्थकैः भारतविरोधि क्रियाकलापानाम् वृद्धिः अभवत् । खालिस्तानीसमर्थकाः एतेषु देशेषु केषुचित् हिन्दुमन्दिरेषु विध्वंसं कृतवन्तः। भारतेन सोमवासरे देहली नगरे अमेरिकीप्रभारीकार्यालये सैन्फ्रांसिस्कोनगरे केषाञ्चन खालिस्तानसमर्थकतत्त्वानां विरोधस्य समये सैन्फ्रांसिस्कोनगरे भारतीयमहावाणिज्यदूतावासस्य तोडफोडस्य विषये प्रबलविरोधः कृतः।
नूतन देहली नगरस्य विदेशमन्त्रालयेन उक्तं यत् अमेरिकीसर्वकारेण एतादृशघटनानां पुनरावृत्तिनिवारणाय समुचितपरिहाराः कर्तुं कथिताः सन्ति।
अमेरिकादेशे प्रायः ४२ लक्षं भारतीय-अमेरिकन/भारतीयमूलस्य जनाः निवसन्ति । भवद्भ्यः वदामः, भारतीयमूलस्य (३.१८ मिलियनं) व्यक्तिः अमेरिकादेशे तृतीयः बृहत्तमः एशियाई जातीयसमूहः अस्ति ।