
भारतीय अमेरिकनविधायकः रो खन्ना शुक्रवासरे काङ्ग्रेसनेता राहुलगान्धिनः संसदसदस्यत्वेन अयोग्यतां गान्धीदर्शनस्य भारतस्य गहनमूलमूल्यानां च गहनद्रोहः इति उक्तवान्। सः प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै एतत् निर्णयं निवृत्तं कर्तुं आह्वानं कृतवान्। राहुलगान्धी आपराधिक मानहानिप्रकरणे निष्पक्षन्यायालयेन दोषी इति ज्ञात्वा वर्षद्वयस्य कारावासस्य दण्डं प्राप्य लोकसभासीटं हारितवान्। तस्य अयोग्यतायाः कारणेन काङ्ग्रेसनेता अष्टवर्षपर्यन्तं निर्वाचनं कर्तुं न शक्नोति यावत् उच्चन्यायालयः तस्य दोषारोपणं दण्डं च स्थगयति।
रो खन्ना लिखितवान् यत् “राहुलगान्धिनः संसदतः निष्कासनं गान्धीदर्शनस्य भारतस्य च गहनमूलमूल्यानां गहनद्रोहः अस्ति। एतत् न यत् मम पितामहः जेलवासस्य वर्षाणां बलिदानं कृतवान्। पीएम नरेन्द्र मोदी भवतः भारतीयप्रजातन्त्रस्य दृष्टिः अस्ति।” sake इत्यस्य अस्य निर्णयस्य उल्लङ्घनस्य शक्तिः अस्ति।” भवद्भ्यः वदामः यत् खन्ना भारत-भारतीय-अमेरिका-देशयोः विषये काङ्ग्रेस-सङ्घस्य नूतनः सह-अध्यक्षः अपि अस्ति ।
विधिना राहुलगान्धिनः का दशा अस्ति ?
खन्ना इत्यस्य ट्वीट् इत्यस्य प्रतिक्रियारूपेण सूचनाप्रसारणमन्त्रालयस्य वरिष्ठसल्लाहकारः कञ्चनगुप्तः अवदत् यत् प्रधानमन्त्रिणः कानूनान् अतिक्रम्य न्यायातिरिक्ताः अधिकाराः नास्ति तथा च गान्धिनः लोकसभातः अयोग्यतायाः विषये सर्वकारस्य किमपि सम्बन्धः नास्ति इति। गुप्तः ट्वीट् कृत्वा अवदत् यत्, “राहुलगान्धी इत्यस्य संसदतः अयोग्यता (निष्कासनं न) न्यायालयस्य निर्णयस्य अनन्तरं भवति, भारतस्य संविधानेन, आरपीए इत्यनेन च अनिवार्यम् अस्ति यस्य अन्तर्गतं निर्वाचनं भवति।
सः अपि अवदत् यत्, “रो खन्ना भारतं निरङ्कुशः इति यावत् मन्यते तथापि न। पीएम-महोदयाय कानूनान् अतिक्रम्य न्यायातिरिक्ताः अधिकाराः न निहिताः। भारतं लोकतन्त्रम् अस्ति यत्र संविधानं सर्वोच्चं, कानूनं च सर्वेषां कृते अस्ति।” ” तदर्थं भवतः पितामहः खन्नामहोदयः युद्धं कृतवान्।”
अग्रे मार्गः
मानहानिप्रकरणे न्यायिकस्य आदेशस्य अनन्तरं राहुलगान्धिनः राहतार्थं अपीलीयन्यायालयस्य, अनन्तरं सांसदपदस्य पुनर्स्थापनार्थं लोकसभासचिवालयस्य समीपं गन्तुं च प्रवृत्ताः भविष्यन्ति। अयोग्यतायाः अनन्तरं प्रथमे प्रतिक्रियायां राहुलगान्धी ट्वीट्-माध्यमेन अवदत् यत्, “अहं भारतस्य स्वरस्य कृते युद्धं करोमि। अहं किमपि व्ययम् दातुं सज्जः अस्मि।”