
युक्रेनविरुद्धे युद्धे पश्चात्तापस्य सूचनानां मध्यं रूसदेशेन सह पुनः सज्जतां कर्तुं सज्जता कृता अस्ति। तदनुसारं रूसदेशः स्वसेनायां चतुर्लक्षं नूतनान् नवयुवकान् कर्तुं गच्छति। रोचकं तत् अस्ति यत् चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्गस्य मास्को-नगरस्य भ्रमणानन्तरं रूसस्य एषा नूतना घोषणा अभवत् । वयं भवद्भ्यः वदामः यत् चीनदेशस्य राष्ट्रपतिः युक्रेनविरुद्धयुद्धाय रूसदेशस्य सार्वजनिकरूपेण समर्थनं कृतवान्। तस्मिन् एव काले अस्य वर्षस्य अन्ते रूसदेशे राष्ट्रपतिनिर्वाचनं भविष्यति। पुटिन् पुनः निर्वाचनस्य सज्जतायां व्यस्तः अस्ति। यदि युक्रेनविरुद्धे युद्धे रूसदेशः किमपि ठोसरूपेण न प्राप्नोति तर्हि पुनः रूसस्य राष्ट्रपतित्वस्य पुटिन् इत्यस्य योजना संकटग्रस्ता भवितुम् अर्हति इति विश्वासः अस्ति
नवसैनिकानाम् नियुक्तिः अतीव महत्त्वपूर्णा भविष्यति
रूसीसेनायाः कृते नूतनानां सैनिकानाम् नियुक्तिः युक्रेनविरुद्धे युद्धे तस्य कृते अतीव महत्त्वपूर्णं सिद्धं भविष्यति। एतेन सः अत्र स्वस्य अभियानस्य त्वरिततां कर्तुं शक्नोति। वयं भवद्भ्यः वदामः यत् युक्रेनदेशस्य विरुद्धं पश्चात्तापस्य वार्ता सम्पूर्णे रूसदेशे जनानां विश्वासं कम्पितवती। तस्मिन् एव काले युद्धस्य राजनीतिस्य च क्षेत्रे आव्हानानां मध्ये पुटिन् पूर्णतया विश्वसिति यत् सः युक्रेन देशः अमेरिका-यूरोप देशयोः यत् समर्थनं प्राप्नोति तत् समाप्तुं समर्थः भविष्यति |. तेषां मतं यत् यदि रूसीसेना एकवारं पुनः युक्रेन-सेनायाः पृष्ठतः धक्कायितुं समर्था भवति तर्हि कीव-देशस्य कृते यत् समर्थनं प्राप्नोति तत् दुर्बलं भविष्यति ।
रूसदेशे अपि सफलतायाः शङ्का
रूसदेशस्य अन्तः एव तस्य सफलतायाः विषये संशयाः प्रकटिताः सन्ति इति वदामः । अभिजातवर्गेण प्रश्नाः उत्थापिताः यत् रूसः विजयं प्राप्तुं शक्नोति वा? परन्तु रूसस्य समीपस्थाः युक्रेनविरुद्धं विजयं प्राप्तुं पूर्णतया दृढनिश्चयाः सन्ति । सः एतत् अस्तित्वयुद्धरूपेण पश्यति, रूसीराष्ट्रपतिस्य नेत्रकर्णौ च अस्ति। अधुना एव रूसदेशं गतः चीनदेशस्य राष्ट्रपतिः रूसदेशस्य मुक्ततया समर्थनं कृतवान् इति वदामः । जिनपिङ्गस्य एतेन समर्थनेन क्रेमलिन-नगरस्य अधिकारिणः अपि अतीव उत्साहिताः सन्ति । भवद्भ्यः वदामः यत् चीनदेशः रूसदेशाय युद्धे युद्धाय घातकशस्त्राणि प्रदास्यति इति मुक्ततया न स्वीकृतवान्।
रूसीसैनिकाः युद्धं कुर्वन्ति
इदानीं युक्रेनदेशे रूसीसैनिकाः अग्रे गन्तुं संघर्षं कुर्वन्ति । युक्रेन पाश्चात्य अधिकारिणां मते युद्धक्षेत्रे केचन त्रिलक्षसैनिकाः संयोजिताः सन्ति । परन्तु अन्तिमेषु मासेषु रूसदेशः कस्मिन् अपि प्रमुखनगरे भूमिं प्राप्तुं न शक्तवान् । तस्मिन् एव काले युक्रेनदेशः रूसदेशस्य प्रतिरोधं तीव्रं कर्तुं योजनायां व्यस्तः अस्ति । एतदर्थं तस्य सैनिकाः यूरोप-अमेरिका-देशयोः अपि प्रशिक्षणं गृह्णन्ति । तेन सह सः नवप्राप्तानां टङ्कानां, कवचवाहनानां, अन्यशस्त्राणां च साहाय्यं प्राप्स्यति । अमेरिकी-अधिकारिणां मते कीव देशः रूसी रेखाः अपि च क्रीमिया-देशं रूस-देशेन सह सम्बद्धानां सेतुनां उल्लङ्घनस्य प्रयासं कर्तुं शक्नोति ।