
अधुना यावत् कर्नाटकराज्ये मुसलमानानां ४ प्रतिशतं कोटा प्राप्यते। तस्मिन् एव काले अयं भागः अधुना वोक्कालिगानां लिङ्गायतानां च मध्ये समानरूपेण विभक्तः अस्ति । उभयोः २-२ प्रतिशतं अतिरिक्तं आरक्षणं प्राप्स्यति।
मुख्यमन्त्री बसवराजबोम्माई इत्यस्य नेतृत्वे कर्नाटकसर्वकारेण शुक्रवासरे आरक्षणविषये बृहत् निर्णयः कृतः। अन्यपिछड़ासमुदायस्य (OBCs) सूचीतः मुसलमानान् निष्कास्य आर्थिकदृष्ट्या दुर्बलवर्गस्य (EWS) कोटे समायोजिताः सन्ति। तस्मिन् एव काले राजनैतिकदृष्ट्या महत्त्वपूर्णानां लिङ्गायत वोक्कालिगाजातीनां नियतकोटे २ प्रतिशतं वृद्धिः घोषिता अस्ति । वयं भवद्भ्यः वदामः यत् पूर्वं कर्णाटकस्य मुसलमाना: 2B वर्गस्य अन्तर्गतं आगच्छन्ति स्म। सीएम बोम्माई इत्यनेन उक्तं यत् आन्ध्रप्रदेश उच्चन्यायालयस्य निर्णयानुसारं मुसलमाना: अधुना ईडब्ल्यूएस कोटायां गमिष्यन्ति। वयं भवद्भ्यः वदामः यत् केन्द्रसर्वकारस्य निर्णयानुसारं संविधाने EWS कृते 10 प्रतिशतं आरक्षणस्य प्रावधानम् अस्ति।
भवद्भ्यः वदामः यत् अद्यावधि कर्नाटकराज्यें मुसलमानानां ४ प्रतिशतं कोटा प्राप्यते। तस्मिन् एव काले अयं भागः अधुना वोक्कालिगानां लिङ्गायतानां च मध्ये समानरूपेण विभक्तः अस्ति । उभयोः २-२ प्रतिशतं अतिरिक्तं आरक्षणं प्राप्स्यति। अधुना लिंगायतानां भागः ५% तः ७% यावत् वर्धितः इति वदामः । तस्मिन् एव काले वोक्कालिगास् इत्यस्य भागः ४% तः ६% यावत् वर्धितः अस्ति ।
ओबीसी आरक्षणात् मुक्ताः मुसलमानाः, ईडब्ल्यूएस लाभं प्राप्नुयुः
राज्यमन्त्रिमण्डलेन धार्मिकाल्पसंख्याकानां आर्थिकदृष्ट्या दुर्बलविभागस्य (EWS) वर्गे आनेतुं निर्णयः कृतः अस्ति। एषः निर्णयः विधानसभानिर्वाचनात् पूर्वं आगतः अस्ति। मुख्यमन्त्री बसवराज बोम्माई मन्त्रिमण्डलसभायाः अनन्तरं धार्मिकाल्पसंख्याकानां आरक्षणं समाप्तं भविष्यति इति उक्तवान्। तेषां परिस्थितौ किमपि परिवर्तनं विना ईडब्ल्यूएस वर्गस्य १० प्रतिशतं पूलस्य अन्तर्गतं आनयितम् आसीत् ।
ब्राह्मणसदृशानां मुसलमानानां कृते आरक्षणम्
आरक्षणस्य एषा व्यवस्था कर्णाटकस्य सर्वकारीय पीएसयू-कार्ययोः प्रयोज्यः भविष्यति इति वदामः | तत्सह, शैक्षणिकसंस्थासु प्रवेशः अपि अस्य आधारेण उपलभ्यते। भवद्भ्यः वदामः यत् कर्णाटकस्य तेषु समुदायेषु ब्राह्मणाः, वैश्याः, जैनाः, मुदलियारः च सन्ति ये सामाजिकरूपेण पिछड़ितसमुदायस्य कृते निर्धारितस्य आरक्षणस्य बहिः सन्ति। ते ईडब्ल्यूएस-संस्थायाः व्याप्तेः अधीनाः आगच्छन्ति । मुसलमानाः अपि इदानीं एतेषां समुदायानाम् सह आरक्षणस्य लाभं प्राप्नुयुः।
अधुना कर्नाटके ५६ प्रतिशतं आरक्षणम्
कर्नाटक नूतनसंशोधनानन्तरं अनुसूचितजातीयानां कृते १७%, अनुसूचितजनजातीनां कृते ७%, अन्यपिछड़ावर्गस्य अल्पसंख्यकसमुदायस्य च ३२% आरक्षणस्य व्यवस्था कृता अस्ति । कर्नाटक अधुना आरक्षणस्य व्याप्तिः ५६% यावत् वर्धिता अस्ति । कर्नाटकस्य राजनैतिकप्रभावशालिनौ प्रमुखौ समुदायौ लिङ्गायतौ, वोक्कलिगास् च । सत्ताधारी भाजपा विधानसभानिर्वाचनात् पूर्वं तेषां कृते आरक्षणस्य व्याप्तिम् विस्तारयित्वा तेषां कृते सम्पर्कं कर्तुं प्रयतते।
आदिचुञ्चनागिरिमट् इत्यस्य स्वामी निर्मलानन्दस्य नेतृत्वे वोक्कलिगासमुदायस्य शीर्षधार्मिकराजनैतिकव्यक्तिभिः नवम्बरमासे भाजपासर्वकारेण स्वसमुदायस्य आरक्षणं वर्धयितुं विचारः करणीयः इति उक्तम् आसीत्। यदि एतत् न अभवत् तर्हि तेन आन्दोलनस्य तर्जनं अपि कृतम् आसीत् ।