
पाकिस्तानदेशस्य शासकानां कृते न स्वनागरिकाणां पोषणार्थं धनं नास्ति, न च निर्वाचनं कर्तुं। रक्षामन्त्री ख्वाजा आसिफः स्वयमेव हल-ए-पाकिस्तानस्य वास्तविकतां अवदत्।
पाकिस्तानस्य आर्थिकदुर्घटनायाः स्थितिः अस्ति यत् शासकानां कृते स्वनागरिकाणां पोषणार्थं धनं नास्ति, न च निर्वाचनं कर्तुं। रक्षामन्त्री ख्वाजा आसिफः स्वयमेव हल-ए-पाकिस्तानस्य वास्तविकतां अवदत्। अन्तर्राष्ट्रीयमाध्यमान् पत्रकारसम्मेलने सम्बोधयन् पाकिस्तानस्य रक्षामन्त्री ख्वाजा आसिफः अवदत् यत् वित्तमन्त्रालयस्य निर्वाचनार्थमपि धनं नास्ति।
पाकिस्तानस्य रक्षामन्त्री ख्वाजा आसिफः सूचितवान् यत् पाकिस्तानदेशः वाशिङ्गटननगरस्य वैश्विकधनऋणदातृतः १.१ अरब डॉलरस्य बहु आवश्यकं धनं प्रतीक्षते, यस्य मूलतः गतवर्षस्य नवम्बरमासे वितरणं निर्धारितम् आसीत्। देशे महत् आर्थिकसंकटं वर्तते। देशः सम्प्रति उच्चबाह्यऋणस्य, दुर्बलस्थानीयमुद्रायाः, क्षीणविदेशीयविनिमयभण्डारस्य च सह ग्रस्तः अस्ति ।
पाकिस्तानेन नीतिपरिमाणानां श्रृङ्खला कार्यान्विता अस्ति, यत्र करवृद्धिः, अनुदानस्य उत्थापनं, ऊर्जामूल्यानां अधिकता, रुप्यकस्य अवमूल्यनं, व्याजदराणां २५ वर्षेषु सर्वोच्चपर्यन्तं वृद्धिः च सन्ति, यथा IMF-वित्तपोषणस्य तालान् उद्घाटयितुं सम्झौतेः पूर्वशर्ताः।सर्वस्य अभावे अपि IMF पाकिस्तानस्य कृते अद्यापि धनं न मुक्तवान्।
इन्धनस्य मूल्येषु वृद्धिः भवति
अद्यैव पाकिस्तानस्य प्रधानमन्त्री शेहबाजशरीफः घोषितवान् यत् सर्वकारः धनी उपभोक्तृभ्यः ईंधनस्य कृते अधिकं शुल्कं गृह्णीयात् इति। सङ्गृहीतधनेन महङ्गेन महतीं आहतानाम् निर्धनानाम् मूल्यानां अनुदानं भविष्यति।
पाकः IMF इत्यस्य समक्षं प्रणामम् अकरोत्
IMF कथयति यत् योजनायाः घोषणायाः पूर्वं तस्य परामर्शः न कृतः आसीत्, अधुना सम्झौते हस्ताक्षरं कर्तुं पूर्वं स्पष्टीकरणं याचितवान् अस्ति।पेट्रोलियममन्त्रालयस्य अनुसारं योजना धनिनां निर्धनानाम् च मूल्यानां मध्ये अन्तरं न्यूनीकर्तुं प्रयतते।एकः लीटरः अन्तरं आच्छादयति प्रायः १०० रुप्यकाणां (३५ अमेरिकीसेण्ट्) ।
पेट्रोलियममन्त्री मुसादिक मलिकः अवदत् यत् तस्य मन्त्रालयः विवरणेषु कार्यं कुर्वन् अस्ति। सः अवदत् यत् एषः अनुदानः न अपितु राहतकार्यक्रमः अस्ति। “लघुकारस्वामिनः तुलने बृहत्तरकारयुक्ताः जनाः अधिकं दास्यन्ति। लघुकाराः अधिकं ईंधनदक्षाः भवन्ति, एतेन जनानां मध्ये ईंधनबचतकारस्य प्रति जागरूकता वर्धते” इति मलिकः अवदत्।