
खालिस्तान समर्थकं ‘वारिस पंजाब दे’ प्रमुखं च अमृतपालसिंहं ग्रहीतुं सुलभं न सिद्धं भवति। अमृतपालस्य समर्थने एकस्याः सभायाः पोस्टराः उत्तराखण्डस्य, यूपी च सीमायां स्थिते बिलासपुरे (यूपी) स्थापिताः सन्ति। पोस्टरस्य स्थापनायाः अनन्तरं पुलिस-प्रशासने हलचलः अभवत्। सूत्रानुसारम् अस्मिन् प्रकरणे यूपीपुलिसः केचन जनान् निग्रहे गृहीतवन्तः।
केन्द्रीयगुप्तचरसंस्थाः तान् प्रश्नं कुर्वन्ति। अपरपक्षे उधमसिंहनगरमण्डलं रुद्रपुरस्य सीमामण्डलत्वेन कारणात् उधमसिंहनगरपुलिसः अपि अस्य विषयस्य विषये अलर्टमोड् इत्यत्र आगता अस्ति। पुलिससूत्रानुसारं बिलासपुरे पलायितस्य खालिस्तानसमर्थकस्य अमृतपालस्य विषये अफवाः प्रसृताः यत् अमृतपालः गृहीतः इति।
अस्य विषये केचन समर्थकाः २६ मार्च दिनाङ्के अमृतपालस्य समर्थने सभायाः घोषणां कृत्वा पोस्टराणि चिनोति स्म। अस्मिन् केन्द्रसर्वकारेण अमृतपालस्य गृहीतस्य विषये लेखनं कृत्वा तत् अवैधं वदन् बिलासपुरे २६ मार्च दिनाङ्के सभां कर्तुं आह्वानं कृतम्।
अनेन बिलासपुरपुलिसेषु गुप्तचरसंस्थासु च हलचलः उत्पन्नः । सपा सिटी रुद्रपुर, मनोज कात्याल ने बताया कि यूपी पुलिस ने केचन जन निरोधित किया। रामपुरस्य पुलिसाधिकारिभिः सह सम्पर्कं कृत्वा निरोधितसंदिग्धानां स्थानीयलिङ्कस्य अन्वेषणं क्रियते।
उत्तराखण्ड-उत्तरप्रदेश-पुलिसः सीमायां अभियानस्य जाँचं आरब्धवान्
खलिस्तान समर्थक अमृतपाल सिंह के संबंध में उत्तराखंड पुलिस सतर्क है। शनिवासरे अष्टवादनस्य समीपे एसपी सिटी मनोज कात्यालः पोलिगञ्जे यूपी पुलिस अधिकारिभिः सह संयुक्तं जाँचकार्यक्रमं कृतवान्। एतस्मिन् समये द्वयोः वाहनयोः, त्रीणां वाहनानां च चालान् जप्तम्।
सीओ सदर पीलीभीत डॉ. प्रतीक दहिया,नेउरिया कोतवाल उदयवीर सिंह सहित मझोला यूपी पुलिस स्टाफ एवं एसपी सिटी रुद्रपुर मनोज कात्याल सहित सत्रहमिल पुलिस ने यूपी सीमा में सीमा पर जाँच अभियान चलाया। अयं अभियानः अष्टवादनात् नववादनपर्यन्तं प्रचलति स्म । अस्मिन् काले प्रत्येकं वाहनस्य परीक्षणं कृतम् ।
पञ्जाबतः आगच्छन्तीनां बसयानानां जाँचः, ५० अधिकानि डोजियर्स् कृतवान्
पञ्जाबतः पलायितानां खालिस्तानसमर्थकस्य, ‘वारिस पंजाब दे’-प्रमुखस्य च अमृतपालस्य तस्य पलायितानां सहकारिणां च अन्वेषणार्थं जिलापुलिसः पूर्णबलं दत्तवती अस्ति। यूपी-समीपस्थसीमातः खातिमा-समीपस्थे नेपालसीमापर्यन्तम् सघन-जाँच-अभियानं प्रचलति। तस्मिन् एव काले पञ्जाबतः आगच्छन्तीषु बसयानेषु तीर्थयात्रायां च पुलिसैः निकटतया निरीक्षणं क्रियते।
बसयानात् होटेलपर्यन्तं पुलिसैः गहनं जाँच-अभियानं प्रचलति। तस्मिन् एव काले जी-२०-मार्गात् नगरेभ्यः ग्रामेभ्यः नगरेभ्यः च सत्यापन-अभियानं प्रचलति । सूत्रानुसारं अन्येषां ५० जनानां वृत्तपत्राणि निर्मिताः सन्ति । फरारः खालिस्तानसमर्थकस्य अमृतपालस्य उत्तराखण्डम् आगत्य नेपालं पलायनस्य प्रयासस्य सम्भावनाः दृष्ट्वा जिलापुलिसः उच्चसतर्कः अस्ति।
पुलिसैः सह पीएसी अपि अन्वेषण-परीक्षण-कार्यक्रमे प्रवृत्ता अस्ति । ग्रामेषु पुलिसपिकेटं नियोजितम् अस्ति। यूपीतः आगच्छन् राजमार्गेण सह लिङ्क् मार्गेषु अपि कठोरपुलिसरक्षकः अस्ति । पुलिस २४ घण्टां निरीक्षणं कुर्वती अस्ति। परन्तु अधुना यावत् अमृतपालस्य विषये पुलिसैः किमपि विशिष्टं निवेशं न प्राप्तम्।
अपरपक्षे पञ्जाबतः आगच्छन्तीषु बसयानेषु जिलापुलिसस्य विशेषदृष्टिः वर्तते। बसयानानां जाँचः क्रियते येन अमृतपालः तस्य पलायिताः सहचराः वा वेषं परिवर्त्य जिलापुलिसं चकमायितुं न शक्नुवन्ति। तस्मिन् एव काले प्रायः ५ सहस्राणां जनानां सत्यापनम् अभवत् । येषां सत्यापनम् न भवति तेषां पुलिस-अधिनियमस्य अन्तर्गतं चालनं क्रियते।
सत्यापनार्थं पुलिसेन नूतनं प्रारूपमपि जारीकृतम् अस्ति। पुलिसस्य मते ये चालानस्य अनन्तरं निर्धारितसमये सत्यापनम् न कुर्वन्ति तेषां उपरि १०,००० रुप्यकाणां दण्डः करणीयः भविष्यति। अपरपक्षे खतिमासमीपे नेपालस्य मुक्तसीमायां पुलिस एसएसबी कर्मचारिणः निरन्तरं जाँच-कार्यक्रमं कुर्वन्ति ।
अमृतपालस्य विषये पुलिस उच्च अलर्टे अस्ति। पञ्जाबतः आगच्छन्तीनां बसयानानां, तीर्थयात्रिकवाहनानां च जाँचः क्रियते, येन पलायिताः अभियुक्ताः वेषं परिवर्त्य पुलिसं चकमाय मण्डले प्रवेशं कर्तुं न शक्नुवन्ति। साइबर सेलः अपि सामाजिकमाध्यमेषु दृष्टिम् अस्थापयति। सत्यापन-अभियानं पूर्णतया प्रचलति।
खालिस्तानसमर्थकस्य अमृतपालस्य पञ्जाबतः पलायनस्य नेपालं गमनस्य सम्भावनायाः दृष्ट्या सीमायां सुरक्षाबलाः सचेष्टिताः सन्ति। धारचुलातः झूलघाटपर्यन्तं भारत-नेपालसीमायां एसएसबी-संस्थायाः जागरणं वर्धितम् अस्ति । पिठौरागढ-समीपस्थे नेपाल-सीमायां सुरक्षा-संस्थाः सतर्काः आसन् ।
शुष्ककुक्कुरानाम् साहाय्येन चलन्तः जनानां वस्तूनि परीक्षितानि आसन् । अत्र सीमायां निलम्बनसेतुभिः गच्छन्तीनां जनानां वास्तविकपरिचयस्य विषये पुलिस, एसएसबी च बहु सतर्कतां गृह्णन्ति। खालिस्तानसमर्थकस्य अमृतपालस्य नेपालीवेषस्य विषये सुरक्षासंस्थाः निवेशं प्राप्तवन्तः। एतादृशे सति सुरक्षासंस्थाः किमपि त्रुटिं कर्तुम् न इच्छन्ति ।
मण्डले गच्छन्तीनां जनानां विषये अपि गुप्तचरव्यवस्थायाः दृष्टिः आरब्धा अस्ति । झुलाघाट, बालुवाकोट, जौलजीबी, धारचुला सहित नेपाल सह मण्डलस्य मुक्तसीमायां सतर्कता वर्धिता अस्ति। धारचुलायां सा दिवसं यावत् सेतुषु गच्छन्तीनां जनानां प्रयत्नपूर्वकं पश्यन्ती दृष्टा । एसएसबी-संस्थायाः जीएस-चौहानः अवदत् यत् सुरक्षाकर्मचारिणः स्निफर-कुक्कुरैः सह जनानां गतिं पश्यन्ति।