
नूतनं वित्तीयवर्षं एप्रिलमासस्य प्रथमदिनात् आरभ्यते। एप्रिलमासे महङ्गानि सामान्यजनस्य उपरि आघातं कर्तुं गच्छन्ति। अनेकवस्तूनाम् मूल्यं महत् भविष्यति, तस्य प्रत्यक्षः प्रभावः सामान्यजनस्य जेबस्य उपरि पतति। एतेन सह बजटे प्रस्ताविताः सर्वविधकराः एप्रिलमासस्य प्रथमदिनात् आरभ्य कार्यान्विताः भविष्यन्ति। एप्रिल-मासस्य प्रथमदिनात् कः वस्तु महत्तरं भविष्यति, किं च सस्तां भविष्यति इति ज्ञास्यामः…
एतानि वस्तूनि सस्तेन भविष्यन्ति
१ एप्रिलतः एलईडी टीवी, वस्त्रं, मोबाईलफोन, क्रीडासामग्री, मोबाईल कैमरा लेन्सः, विद्युत्कारः, हीरक-आभूषणं, जलीय-पशूनां खाद्यस्य निर्माणे उपयुज्यमानं मत्स्य-तैलं, विद्युत्-वाहनेषु प्रयुक्तानां लिथियम-आयन-कोशिकानां निर्माणं च क्रयणम् यन्त्राणां, बायोगैससम्बद्धानां वस्तूनाम्, झींगाभोजनस्य, लिथियमकोशिकानां, चक्रस्य च सस्ताः भविष्यन्ति। कथयतु यत् २०२३ तमस्य वर्षस्य सामान्यबजटे एतेषां सर्वेषां उत्पादानाम् सीमाशुल्कं न्यूनीकर्तुं सर्वकारेण घोषितम् आसीत्। एतेषु सीमाशुल्कं ५ प्रतिशतात् २.५ प्रतिशतं यावत् न्यूनीकृतम् अस्ति । अर्थात् एप्रिलमासस्य प्रथमदिनात् एतानि वस्तूनि सस्तानि भविष्यन्ति।
एतेषां वस्तूनाम् मूल्यानि वर्धन्ते
एप्रिल मासस्य प्रथमदिनात् आरभ्य सिगरेट्-क्रयणं महत्तरं भविष्यति, यतः बजटे शुल्कं १६ प्रतिशतं यावत् वर्धितम् अस्ति । दूरदर्शनस्य मुक्तविक्रयघटकानाम् सीमाशुल्कं २.५ प्रतिशतं यावत् न्यूनीकृतवान् अस्ति । एतस्य अतिरिक्तं पाकशालायाः चिमनी, आयातितसाइकिल-क्रीडासामग्री, पूर्णतया आयातितानां कारानाम् विद्युत्वाहनानां च, एक्स-रे-यन्त्राणां आयातितानां च रजत वस्तूनाम्, कृत्रिम आभूषणानाम्, यौगिक रबरस्य, अप्रसंस्कृत-रजतस्य (रजतद्वारस्य) च मूल्येषु अपि वृद्धिः भविष्यति भवद्भ्यः वदामः, येषां उत्पादानाम् सीमाशुल्कं वर्धते, ते मालाः महत् भवन्ति।
यूपीआई मार्गेण लेनदेनं महत् भविष्यति
नूतनं वित्तवर्षं २०२३ तमस्य वर्षस्य एप्रिल-मासस्य १ दिनाङ्कात् आरभ्यते । यूपीआई मार्गेण व्यवहारः अपि महत्त्वपूर्णः भवितुम् अर्हति । भारतीयराष्ट्रीयभुगताननिगमेन यूपीआई इत्यनेन व्यापारिकलेनदेनेषु प्रीपेड पेमेंट इन्स्ट्रुमेण्ट्स् (पीपीआई) शुल्कं प्रवर्तयितुं आह। तस्य परिपत्रानुसारं २००० रुप्यकाणां उपरि यूपीआई-व्यवहारस्य शुल्कं गृहीतं भविष्यति । बिजनेस स्टैण्डर्ड् रिपोर्ट् इत्यस्य अनुसारं प्रीपेड पेमेण्ट् इन्स्ट्रूमेंट्स् (पीपीआई) इत्यस्य माध्यमेन यूपीआई भुगतानं १.१% आदानप्रदानशुल्कं आकर्षयिष्यति।
वाहनानां मूल्यानि अपि वर्धयिष्यन्ति
कृपया कथयन्तु यत् एप्रिलमासस्य प्रथमदिनात् आरभ्य कारक्रयणम् अपि महत् भविष्यति। टाटा मोटर्स्, हीरो मोटोकार्प्, मारुति च आगामिमासात् स्ववाहनानां मूल्यं वर्धयितुं घोषितवन्तौ। तस्मिन् एव काले एप्रिल-मासस्य प्रथमदिनात् नूतनं सेडान्-कारं क्रेतुं अपि अतीव महत् मूल्यं भविष्यति । होण्डा अमेज् कारः अपि आगामिमासात् महत् भविष्यति। एतेषां कम्पनयः अवदन् यत् एप्रिल-मासस्य प्रथमदिनात् आरभ्य कम्पनीयाः वाहनानां मूल्यं वर्धते, भिन्न-भिन्न-माडल आधारेण कम्पनीयाः वाहनानां मूल्यं वर्धयिष्यते च।