
बुधवासरे शङ्घाईसहकारसङ्गठनस्य (एससीओ) सभायां राष्ट्रियसुरक्षासल्लाहकारः अजीत डोवालः चीन पाकिस्तानयोः नाम न कृत्वा आक्षेपं कृतवान्। सः अवदत् यत् समूहस्य सदस्याः प्रादेशिक-अखण्डतायाः सम्मानं कुर्वन्तु, समीपस्थेषु क्षेत्रेषु एकपक्षीयसैन्यक्रियाकलापं न कुर्वन्तु। नवीदिल्लीनगरे एससीओ-सुरक्षायाः शीर्षाधिकारिणां सभां सम्बोधयन् डोवालः क्षेत्रीयसंपर्कस्य आवश्यकतायाः उपरि बलं दत्तवान्, परन्तु एतादृशाः उपक्रमाः परामर्शदात्री पारदर्शकाः च भवेयुः, सर्वेषां देशानाम् संप्रभुतायाः सम्मानं च कर्तव्यम् इति अपि अवदत्। वयं भवद्भ्यः वदामः यत् चीन-पाकिस्तान-देशयोः सीमायां यत् तनावः भवति तस्य मध्यं डोवालस्य एषा टिप्पणी आगता। चीन-पाकिस्तान देशयोः भारतस्य सीमासु किमपि वा अन्यत् वा कुर्वन्ति, यस्मात् कारणात् द्वयोः देशयोः मध्ये तनावस्य स्थितिः निरन्तरं वर्तते ।
अस्मिन् सत्रे रूसस्य सुरक्षापरिषदः सचिवः निकोलाई पत्रुशेवः, कजाकिस्तान किर्गिस्तान ताजिकिस्तान उज्बेकिस्तान देशयोः वरिष्ठाधिकारिणः, एससीओ क्षेत्रीय आतङ्कवाद विरोधी संरचनायाः (RATS) प्रतिनिधिः च उपस्थिताः आसन् चीन पाकिस्तान देशयोः अधिकारिणः अस्मिन् सत्रे वर्चुअल्रूपेण भागं गृहीतवन्तः । एनएसए अजीत डोवालः अवदत् यत् एससीओ सन्धिस्य लक्ष्याणि, दृष्टिः च सदस्यदेशेभ्यः अग्रे गन्तुं मार्गं दर्शयितुं शक्नोति। चीनस्य नाम न दत्त्वा डोवालः अवदत् यत्, “सदस्यराज्येभ्यः आह्वानं कृतम् अस्ति यत् ते सार्वभौमत्वं, प्रादेशिक-अखण्डतां च धारयन्तु, अन्तर्राष्ट्रीयसम्बन्धेषु बलस्य उपयोगं वा तस्य उपयोगस्य धमकी वा न कुर्वन्तु, एकपक्षीयसैन्यश्रेष्ठतां न अन्वेष्टुम्”युक्रेनदेशे युद्धस्य विषये… चार्टर् सदस्यराज्येभ्यः अन्यैः देशैः सह सम्बन्धं स्थापयितुं, अन्तर्राष्ट्रीययुद्धानां निवारणे, तेषां शान्तिपूर्णनिराकरणे च सहकार्यं कर्तुं च आह्वयति।
देशैः सार्वभौमत्वस्य, प्रादेशिकस्य अखण्डतायाः च आदरः करणीयः
व्याख्यातव्यं यत् डोवालस्य वचनं अतीव महत्त्वपूर्णं मन्यते यतोहि लद्दाखनगरस्य एलएसी-सङ्घस्य द्वयोः देशयोः मध्ये विगतत्रिवर्षेभ्यः तनावपूर्णः सम्बन्धः अस्ति। २०२० तमस्य वर्षस्य जूनमासे गलवान् उपत्यकायां द्वयोः देशयोः सैनिकयोः मध्ये हिंसकः संघर्षः अभवत्, यस्मिन् २० भारतीयसैनिकाः शहीदाः अभवन् । तस्मिन् एव काले चीनदेशः स्वस्य सैनिकानाम् मृतानां संख्यायाः विषये सूचनां न दत्तवान् । ततः परं एलएसी-विषये द्वयोः देशयोः मध्ये अनेकवारं संघर्षः अभवत् । एससीओ समागमे डोवालः अपि अवदत् यत् भारतस्य कृते सम्पर्कः प्रमुखा प्राथमिकता अस्ति। क्षेत्रे अधिकं संपर्कं निर्मातुं निवेशं कर्तुं सहकार्यं कर्तुं सज्जाः। “संपर्कस्य विस्तारं कुर्वन् एतादृशाः उपक्रमाः परामर्शात्मकाः, पारदर्शकाः, सहभागितायुक्ताः च स्युः, सर्वेषां देशानाम् सार्वभौमत्वस्य, प्रादेशिकस्य अखण्डतायाः च सम्मानं कर्तुं च महत्त्वपूर्णम्” इति सः अजोडत्
‘आतङ्कवादः विश्वशान्तिं कृते खतरा’।
पाकिस्तानस्य नाम न दत्त्वा डोवालः अवदत् यत् आतङ्कवादः तस्य वित्तपोषणं च वैश्विकशान्तिसुरक्षायाः कृते गम्भीरतमेषु खतरासु अन्यतमम् अस्ति। सः अवदत् यत् वैश्विक आतङ्कवादीनां संस्थानां विरुद्धं प्रतिबन्धान् प्रवर्तयितुं संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः प्रस्तावानां १२६७, १३७३ च अन्येषां सम्बन्धिनां संकल्पानां, आतङ्कवादविरोधीसहकारप्रोटोकॉलसहितस्य च अन्तर्गतं सर्वैः देशैः स्वदायित्वं निर्वहणीयम्। भारते २७-२९ एप्रिल-मासेषु राष्ट्रियराजधानीयां एससीओ रक्षामन्त्रिणां समागमः, मे-मासस्य ४-५ यावत् गोवानगरे विदेशमन्त्रिणां समागमः अपि भविष्यति। एताः समागमाः जुलैमासे एससीओ शिखरसम्मेलने पराकाष्ठां प्राप्नुयुः। २०१७ तमे वर्षे समूहीकरणे सम्मिलितस्य अनन्तरं भारतं प्रथमवारं अस्य आयोजनस्य आतिथ्यं करोति ।