
(Maidaan Teaser Out Ajay Devgn Maidaan Teaser Release) अजय देवगनस्य चलच्चित्रं भोला थिएटरेषु प्रदर्शितम् अस्ति। अस्य चलच्चित्रस्य प्रदर्शनेन सह सुपरस्टारः स्वप्रशंसकानां कृते अन्यत् उपहारं दत्तवान् । सः स्वस्य आगामिनि चलच्चित्रस्य मैदानस्य शक्तिशाली टीजरं प्रदर्शितवान् अस्ति।
मैदान टीजर : राम नवमी इत्यस्य शुभ अवसरे अजय देवगनस्य ‘भोला’ इति चलच्चित्रं प्रेक्षकाणां समीपं प्राप्तम्। अस्य चलच्चित्रस्य प्रेक्षकाणां सकारात्मकप्रतिक्रिया प्राप्यते। ‘भोला’ इति चलच्चित्रस्य प्रदर्शनेन सुपरस्टार अजय देवगनः इदानीं प्रशंसकानां कृते अपरं महत् उपहारं दत्तवान् । जूनमासे प्रदर्शितस्य तस्य चलच्चित्रस्य ‘मैदान’ इत्यस्य विस्फोटकः टीजरः बहिः अस्ति, यस्मिन् सः फुटबॉलक्रीडायाः सुवर्णकालस्य कथां चित्रयन् दृश्यते
अजय देवगनः मैदाने एतया शैल्यां दृष्टः
अजय देवगनः बालिवुड्-क्रीडायाः सुपरस्टार-अभिनेतृणां सूचीयां समाविष्टः अस्ति, ये सर्वदा प्रत्येकं चलच्चित्रेण सह स्वप्रेक्षकाणां कृते किञ्चित् भिन्नं सेवां कर्तुं प्रयतन्ते दृष्ट्यम् २ इत्यस्य अनन्तरं सः ‘भोला’ इत्यस्मिन् सरलपुरुषस्य भूमिकायां दृश्यते स्म । अधुना सः ‘मैदान’ इति चलच्चित्रे फुटबॉल-प्रशिक्षकस्य सैयद-अब्दुल-रहीमस्य भूमिकां निर्वहति ।
अजय देवगनः फुटबॉलक्रीडायाः स्वर्णयुगं दर्शयिष्यति
टीजरस्य आरम्भः हेल्सिन्की-ओलम्पिक-क्रीडाङ्गणात् भवति यत्र भारतीयाः क्रीडकाः वर्षायां फुटबॉल-क्रीडां क्रीडन्तः दृश्यन्ते । अस्मिन् ओलम्पिकक्रीडायां सः युगोस्लावियादेशस्य क्रीडकस्य सम्मुखीभवति । अस्मिन् चंचल-लघु-टीजर्-मध्ये भारतीयाः क्रीडकाः प्रचण्डवृष्टौ जूतारहितं मैचं क्रीडन्तः दृश्यन्ते ।
अजय देवगन अभिनीतस्य ‘मैदान’ इत्यस्य १ मिनिट् ३० सेकेण्ड् यावत् टीजरः १९५२ तः १९६२ पर्यन्तं स्वर्णकालः दर्शयति, यदा भारतीयपदकक्रीडकानां स्वर्णकालः आसीत् । यत्र सः धनधनं लक्ष्यं प्रहरन् दृश्यते।
सुपरस्टार अजय देवगनः प्रशिक्षकरूपेण प्रकटितः
अजय देवगनः अस्मिन् चलच्चित्रे प्रशिक्षकस्य भूमिकायां दृश्यते, यः स्वस्य दलस्य प्रशिक्षणं लघुक्षेत्रे कृत्वा भारतीयानां युवानां क्रीडकानां ओलम्पिकं प्रति नेतुम् स्वस्य कार्यं गृह्णाति परन्तु अस्मिन् लघुटीजरे अतीव सुन्दरं दर्शितं यत् अस्मिन् काले तेषां कृते फुटबॉलक्रीडकान् भूमौ नेतुम् अतीव परिश्रमः कर्तव्यः आसीत्