
प्रत्यक्ष उपभोक्तृ समूहस्य सौन्दर्य व्यक्तिगत सेवा स्टार्टअप संस्थायाः गुड ग्लैम्समूहः पुरुषाणां कृते व्यक्तिगत सेवा-कल्याण उत्पादानाम् विक्रयणार्थं बालिवुड्अभिनेता अक्षयकुमारेण सह संयुक्त-उद्यमं कृतवान् अस्ति अस्य वर्षस्य मध्यभागे अयं कम्पनी स्वस्य उत्पादपरिधिं प्रक्षेपयिष्यति इति अपेक्षा अस्ति । अक्षयकुमारः गुड् ग्लैम् ग्रुप् च द्वौ अपि अस्मिन् संयुक्तोद्यमे निवेशं करिष्यन्ति, व्यापारस्य विकासाय च मिलित्वा कार्यं करिष्यन्ति तथा च शीघ्रमेव पुरुषाणां कृते व्यक्तिगतपरिचर्या-कल्याण-उत्पादानाम् आरम्भं करिष्यन्ति |.
अक्षयकुमारः कथयति यत् अहं उत्पादविकासे ब्राण्डविकासे च संलग्नः भविष्यामि। मया सम्पूर्णं जीवनं सर्वदा फिटनेस-विषये विश्वासः कृतः अस्ति तथा च एषः एव अनुभवः अहं जनानां कृते प्रसारयितुम् इच्छामि। भौतिकं भवतु, आहारः, दर्शनं च भवतु। एतत् उत्पादपङ्क्तिं स्थापयितुं सहायककम्पनी गुड् ग्लैम समूहस्य गुड् ब्राण्ड्स् वर्टिकल् इत्यस्य अन्तर्गतं भविष्यति, यस्य नेतृत्वं मुख्यकार्यकारी अधिकारी सुखलीन अनेजा करोति।
सूत्रानुसारं महिलानां व्यक्तिगतपरिचर्याउत्पादानाम् श्रेण्या सह सम्बद्धः गुड् ग्लैम् समूहः अधुना पुरुषवर्गे प्रवेशं कर्तुम् इच्छति। कम्पनीयाः सहसंस्थापकः मुख्यकार्यकारी च दर्पणशाङ्घवीः अवदत् यत् कम्पनी विगतवर्षद्वयात् अस्मिन् स्थाने प्रवेशं कर्तुं पश्यति। २०२१ तमे वर्षे डिजिटलमीडियाकम्पनीं स्कूपवूप् इत्यस्य ब्राण्डस्य अधिग्रहणं पुरुषाणां उत्पादानाम् श्रेणीयाः प्रचारार्थं प्रमुखां भूमिकां निर्वहति ।
एतेषां ब्राण्ड्-सह वार्तालापं कुर्वन् कम्पनी
शाङ्घवी इत्यनेन उक्तं यत् कम्पनी गतवर्षे अन्यं ब्राण्ड् क्रीत्वा अस्मिन् खण्डे प्रवेशं कर्तुं प्रयत्नं कृतवती, परन्तु मूल्याङ्कनस्य विषये पक्षद्वयं सहमतं न शक्तवान् इति कारणेन एषः सौदाः पतितः। कम्पनी रेमण्ड् समूहस्य उपभोक्तृसेवाव्यापारेण सह वार्तालापं कुर्वती अस्ति, यत्र पार्क एवेन्यू, कामसूत्रा ब्राण्ड् च सन्ति । ब्राण्ड्-अधिग्रहणार्थं ग्रोमिङ्ग्-कम्पनी उस्ट्रा-इत्यनेन सह अपि कम्पनी वार्ताम् कुर्वती अस्ति । संघवी उत्पादविवरणं वा ब्राण्ड्-नाम वा साझां कर्तुं अनागतवती । नूतनसंयुक्तोद्यमे यत् निवेशं गतं तत् अपि सः न प्रकटितवान् ।
शतकोटिरूप्यकाणां विक्रयणस्य लक्ष्यम् अस्ति।
व्याख्यातव्यं यत् कम्पनी प्रथमवर्षे १०० कोटिरूप्यकाणां विक्रयं लक्ष्यं कृतवती अस्ति तथा च वर्षत्रये राजस्वं ५०० कोटिरूप्यकाणि यावत् वर्धते इति अनुमानितम्। भविष्ये कम्पनीयाः पुरुषाणां श्रेणीयाः प्रायः आर्धं भागं ब्राण्ड्-रूपेण भवितुं शक्नोति । पुरुषवर्गस्य कुलव्यापारस्य १८-२०% भागः भवितुं शक्यते । विशेषतः डिजाइनर मनीष मल्होत्रा इत्यनेन सह प्रथमेन सेलिब्रिटी ब्राण्ड् साझेदारीद्वारा कम्पनी यत् सफलतां प्राप्तुं समर्था अस्ति तत् ब्राण्ड् अग्रे नेतुम् सर्वोत्तमः उपायः आसीत् ।