रूसस्य उपविदेशमन्त्री सर्गेई रियाब्कोवः उक्तवान् यत् रूसदेशः अमेरिकादेशं स्वस्य क्षेपणास्त्रपरीक्षणस्य विषये न सूचयिष्यति। सः अवदत् यत् अमेरिकादेशेन सह परमाणुशस्त्रसौदान्तरात् निवृत्त्वा रूसदेशः अमेरिकादेशेन सह सर्वविधसूचनाविनिमयं प्रतिषिद्धवान्। पूर्वं द्वयोः देशयोः परमाणुशस्त्राणां वर्तमानस्थितेः आँकडानां आदानप्रदानं भवति स्म, तथैव क्षेपणास्त्रपरीक्षणप्रक्षेपणस्य विषये पूर्वचेतावनी अपि भवति स्म न्यू स्टार्ट सन्धिना प्रतिवर्षद्वये रूसदेशेन सह परमाणुशस्त्रसम्बद्धानि सूचनानि साझां कर्तुं त्यक्ष्यामि इति अमेरिकादेशेन घोषितस्य अनन्तरं रूसस्य उपविदेशमन्त्री इत्यस्य वक्तव्यं प्राप्तम्।