
डोनाल्ड ट्रम्पः हश धनप्रकरणम् : अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पस्य कष्टानि स्थगितस्य नाम न गृह्णन्ति। आगामिवर्षे अर्थात् २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनं भवति, परन्तु निर्वाचनस्य सज्जतायाः स्थाने ट्रम्पः आपराधिक-आरोप-प्रकरणे न्यायालयं परितः गच्छति इति दृश्यते।
अमेरिकन इतिहासस्य मध्ये ट्रम्पः प्रथमः पूर्व-अमेरिका-राष्ट्रपतिः अभवत् यः एतावता आरोपानाम् सामनां कृतवान् । एकस्याः प्रतिवेदनानुसारं पूर्वराष्ट्रपतिविरुद्धं २४ तः अधिकाः आरोपाः सन्ति, येषु बहवः अन्वेषणं क्रियन्ते ।
अश्लीलतारकं धनं दातुं प्रकरणम्
न्यूयॉर्क-नगरस्य भव्य-न्यायाधिकरणेन २०१६ तमस्य वर्षस्य राष्ट्रपतिपद-अभियानस्य समये एकस्याः अश्लील-तारकस्य गुप्तरूपेण भुक्तिं दत्तवान् इति कारणेन ३१ मार्च-दिनाङ्के ट्रम्प-इत्यस्य आरोपः कृतः । २००६ तमे वर्षे पोर्न् स्टार स्टॉर्मी डेनियल्स् इत्यनेन सह ट्रम्पः सम्बन्धे आसीत् इति दावाः अभवन् । डेनियल्स् इत्यस्य मते सा प्रथमवारं २००६ तमे वर्षे कैलिफोर्निया-नेवाडा-देशयोः परितः दान-गोल्फ्-प्रतियोगितायां ट्रम्प-महोदयेन सह मिलितवती । ट्रम्पः स्टोर्मी इत्यस्य टीवी-तारकं कर्तुं प्रतिज्ञां कृतवान् । स्टॉर्मी इत्यस्य मते ट्रम्पस्य तस्य च सम्बन्धः आसीत् । परन्तु ट्रम्पः एतादृशं किमपि कृतवान् इति अङ्गीकृतवान् ।
२०११ तमे वर्षे मम कथां पत्रिकायां विक्रीतवती
अश्लील-नटः स्टॉर्मी डेनियल्स् इत्यनेन उक्तं यत् ट्रम्पः तां तयोः सम्बन्धं गोपयितुं पृष्टवान् परन्तु २०११ तमे वर्षे सा स्वकथां पत्रिकायां विक्रीतवती । तस्मिन् समये ट्रम्पः राष्ट्रपतिनिर्वाचनप्रचारस्य सज्जतायां व्यस्तः आसीत् । कृपया कथयन्तु यत् एषः लेखः कदापि प्रकाशयितुं न शक्तवान् यतः पत्रिकायाः कृते निरन्तरं धमकीः प्राप्यन्ते स्म । २०१८ तमे वर्षे ट्रम्प-डेनियलयोः सम्बन्धस्य कथा अमेरिकन-पत्रिकायां प्रकाशिता ।
ट्रम्पस्य वकिलः स्वीकृतवान्
ट्रम्पस्य वकीलः माइकल कोहेन् इत्यनेन स्वीकृतं यत् डेनियल्स् इत्यस्मै मौनं कर्तुं १,३०,००० डॉलरं दत्तम्। अमेरिकनवृत्तपत्रेण एतत् प्रकटितम् आसीत् । २०१८ तमे वर्षे सः कर-बैङ्क-धोखाधड़ी-सहितस्य संघीय-अभियान-वित्त-कायदानां उल्लङ्घनस्य अपराधं अपि स्वीकृतवान् । सः अपि साक्ष्यं दत्तवान् यत् ट्रम्प-सङ्गठनेन कोहेन् इत्यस्मै डेनियल्स् इत्यस्मै धनं दत्तम् । २०२३ तमस्य वर्षस्य मार्चमासस्य १५ दिनाङ्के ट्रम्पस्य वकीलः माइकल कोहेन् इत्यनेन १५ मार्च दिनाङ्के त्रयः घण्टाः यावत् अस्मिन् विषये साक्ष्यं दत्तम् । तस्मिन् एव काले मार्चमासस्य १८ दिनाङ्के ट्रम्पः सामाजिकमाध्यमेषु आशङ्कां प्रकटितवान् आसीत् यत् अस्मिन् मासे प्रारम्भे सः गृहीतः भवितुम् अर्हति इति।
ट्रम्पः जेलं गमिष्यति वा ? हश-धनं विहाय ट्रम्पः एतेषां आरोपानाम् सम्मुखीभवति
आगामिवर्षे अमेरिकादेशे राष्ट्रपतिनिर्वाचनं भविष्यति। अस्मिन् निर्वाचने ट्रम्पः पुनः स्वस्य दावान् दावं कृतवान् अस्ति। परन्तु अपराध-आरोपाणां कारणेन तस्य कष्टानि वर्धन्ते । ट्रम्पः स्वस्य विरुद्धं सर्वान् आरोपान् ‘राजनैतिक-उत्पीडनम्’ इति उक्तवान् । भवद्भ्यः वदामः यत् हश-धनस्य अतिरिक्तं ट्रम्पस्य उपरि राष्ट्रपतिस्य आधिकारिकपत्राणि गोपनस्य, २०२० तमे वर्षे राजधानीहिंसायाः च आरोपः अस्ति ।