
सद्यः एव विमोचितः चॅट्बोट् BARD इति उन्नयनं प्राप्तुं प्रवृत्तः अस्ति । गूगलस्य मुख्यकार्यकारी सुन्दरपिचाई इत्यनेन प्रकाशितम्। प्रकरणस्य समये सः बार्ड् इत्यस्य विषये पृष्टः, तस्य केचन दुर्बलताः सन्ति इति च स्वीकृतवान् ।
पिचाई इत्यनेन उक्तं यत् बार्ड् लाम्डा मॉडल् तः बृहत्तरं पालम् मॉडल् प्रति गमिष्यति इति । तत् उक्तं, अस्माकं स्पष्टतया अधिकाः समर्थाः आदर्शाः सन्ति। अतीव शीघ्रमेव, सम्भवतः यथा एव इदं लाइव् गच्छति, वयं Bard इत्यस्य उन्नयनं अस्माकं केषुचित् अधिकेषु सक्षमेषु PaLM मॉडलेषु करिष्यामः, यत् अधिकानि क्षमतानि आनयिष्यति, भवेत् तत् तर्कशास्त्रे, कोडिंग् इत्यत्र वा।
गूगल बार्ड् इत्यस्य महत् अपडेट् प्राप्यते
सुन्दरपिचाई इत्यनेन प्रकाशितं यत् गूगल BARD इत्यस्य उन्नयनं ChatGPT इत्यनेन सह स्पर्धां कर्तुं प्राप्यते। पिचाई इत्यनेन स्वीकृतं यत् लाम्डा इत्यनेन सह बार्ड् इत्यस्य प्रक्षेपणेन तस्य व्याप्तिः सीमितं भवति । गूगलस्य सद्यः एव प्रकाशितस्य चैट्बोट् बार्ड् इत्यस्य उन्नयनं प्राप्तुं प्रवृत्तम् अस्ति। गूगलस्य मुख्याधिकारी सुन्दरपिचाई (Google CEO Sundar Pichai) इत्यनेन प्रकटितम्। एकस्मिन् प्रकरणे सः बार्ड् इत्यस्य विषये पृष्टः, तस्य दुर्बलताः सन्ति इति च स्वीकृतवान् ।
गूगल बार्ड् कालान्तरे महत् अपडेट् प्राप्स्यति
OpenAI तथा Microsoft इत्येतयोः उपयोक्तृभ्यः अतीव उत्तमं प्रतिक्रिया प्राप्ता अस्ति । एतावता गूगलस्य चैट्बोट् इत्यस्य प्रतिक्रिया मिश्रिता अस्ति । अग्रे पॉड्कास्ट् मध्ये पिचाई इत्यनेन स्वीकृतं यत् लाम्डा इत्यनेन सह बार्ड् इत्यस्य प्रक्षेपणेन तस्य व्याप्तिः सीमितं भवति । पिचाई औषधं दत्तवान् यत् कम्पनी अधिकं समर्थं मॉडलं न विमोचयिष्यति यावत् वयं सर्वथा निश्चिन्ताः न भवेम यत् वयं तत् सम्यक् सम्भालितुं शक्नुमः। वयं सर्वे अतीव प्रारम्भिकपदे स्मः। अस्माकं कृते कालान्तरे योजयितुं अधिकानि समर्थानि आदर्शानि भविष्यन्ति।