
अधुना ग्रीष्मकालस्य कृते सज्जाः भवन्तु। भारतस्य मौसमविभागेन (IMD) एतत् घोषितम्। एप्रिल-मासात् जून-मासपर्यन्तं भारतस्य अनेकेषु भागेषु पारा वर्धते । आईएमडी इत्यनेन शनिवासरे उक्तं यत् वायव्यभारतस्य केचन भागाः प्रायद्वीपीयक्षेत्रं च विहाय देशस्य अधिकांशभागेषु एप्रिलमासात् जूनमासपर्यन्तं अधिकतमं तापमानं सामान्यतः अधिकं भवितुं शक्यते। तत्र उक्तं यत् अस्मिन् काले मध्य-पूर्व-वायव्य-भारतस्य अधिकांशभागाः सामान्यतः उपरि भविष्यन्ति इति अपेक्षा अस्ति ।
एतेषु राज्येषु अधिकः तापः भविष्यति
IMD महानिदेशकः मृत्युञ्जयमोहापात्रः डिजिटल-प्रेस-सम्मेलने अवदत् यत्, “बिहार-झारखण्ड उत्तर-प्रदेश ओडिशा-पश्चिमबङ्ग छत्तीसगढ महाराष्ट्र गुजरात पञ्जाब हरियाना अधिकेषु तापतरङ्ग स्थितेः सम्भावना वर्तते।”IMD “Maximum २०२३ तमस्य वर्षस्य ग्रीष्मकालस्य (एप्रिलतः जूनपर्यन्तं) दक्षिणप्रायद्वीपीयभारतस्य वायव्यभारतस्य च भागेषु विहाय देशस्य अधिकांशभागेषु सामान्यतः उपरि तापमानं भवितुं शक्यते” इति सः अवदत्। केषुचित् अधिकतमं तापमानं सामान्यतः सामान्यतः न्यूनं वा तिष्ठति भारतस्य वायव्यभारतस्य च भागाः ।
एप्रिलमासे सामान्यवृष्टेः सम्भावना
मौसमविभागेन उक्तं यत् देशस्य अधिकांशभागेषु न्यूनतमं तापमानं सामान्यं वा तस्मात् अधिकं वा भवितुं शक्यते, पूर्वोत्तर-वायव्यभारतस्य दूरस्थभागेषु प्रायद्वीपीयक्षेत्रेषु च विहाय। एप्रिलमासे भारते सामान्यवृष्टिः सम्भवति इति मौसमविभागेन उक्तम्। तया उक्तं यत् वायव्य-मध्य-प्रायद्वीपीयक्षेत्रस्य अधिकांशभागेषु सामान्यवृष्टिः सामान्यतः उपरि वा सम्भवति, पूर्वोत्तर-ईशान-भारतयोः सामान्यतः न्यूनवृष्टिः सम्भवति।