
केन्द्रीयगृहमन्त्री अमितशाहः राज्यपालेन राजेन्द्र अर्लेकरेण सह दूरभाषेण सासारामस्य हिंसायाः विषये भाषितवान्, बिहारस्य नालन्दायाः बिहारशरीफः च राज्यस्य कानूनव्यवस्थायाः विषये सूचयितुं पृष्टवान्।व्यवस्थायाः विषये ज्ञातवान्। एतेन सह अमितशाहः केन्द्रसर्वकारस्य पक्षतः अतिरिक्तबलं बिहारं प्रेषयितुं अपि आदेशं दत्तवान् । सः राज्यपालं न्यवेदयत् यत् अद्य सायंकालपर्यन्तं केन्द्रीय-अर्धसैनिकबलाः बिहारं प्रति प्रेषिताः भविष्यन्ति।
नालन्दायां धारा १४४ प्रवर्तते स्म
हिंसां दृष्ट्वा बिहारपुलिसः कार्यवाहीम् अकुर्वत्। नालन्दायाः एसपी अशोकमिश्रः अवदत् यत् एतावता ८० जनाः गृहीताः सन्ति, अत्र धारा १४४ स्थापिता अस्ति। अपरपक्षे सासारामनगरे २६ जनाः गृहीताः सन्ति । हिंसां दृष्ट्वा सासारणमनगरे सर्वाणि विद्यालयानि महाविद्यालयानि च बन्दं कर्तुं निर्णयः कृतः अस्ति। एतेन सह सर्वाणि प्रशिक्षणसंस्थानानि अपि अत्र निरुद्धानि सन्ति ।
तस्मिन् एव काले सामाजिकमाध्यमेषु पुलिस कठोरजागरूकतां कुर्वती अस्ति यत् कस्यापि अफवाः निवारणं भवति। अफवाः प्रति ध्यानं न दातव्यम् इति सामान्यजनेभ्यः अपि पुलिसैः आह्वानं कृतम् अस्ति।
बिहारसर्वकारस्य अनुरोधस्य अनन्तरं अतिरिक्तबलाः प्रेषिताः भविष्यन्ति। सूत्रेषु उक्तं यत्, “गृहमन्त्री बिहारस्य राज्यपालेन सह वार्तालापं कृत्वा स्थितिं गृहीतवान्। राज्ये हिंसायाः विषये अपि सः चिन्ताम् अव्यक्तवान्।” राज्यस्य वर्तमानस्थितेः विषये राज्यपालः शाहं सूचितवान् इति ज्ञायते।
शनिवासरपर्यन्तं ४५ जनाः गृहीताः
महत्त्वपूर्णं यत् रामनवमी-दिने कृतस्य शोभायात्रायाः कालखण्डे बिहारस्य सासाराम-बिहार-शरीफयोः साम्प्रदायिकहिंसा अभवत् । सासाराम-बिहारशरीफयोः साम्प्रदायिकहिंसायाः सन्दर्भे शनिवासरपर्यन्तं पुलिसैः ४५ जनाः गृहीताः आसन्।
उभयनगरेषु साम्प्रदायिकहिंसायाम् अनेकानि वाहनानि, गृहाणि, दुकानानि च अग्निना दग्धानि। हिंसायाम् अनेके जनाः घातिताः अभवन् । सासारामनगरे शुक्रवासरे अपराह्णे नवीनसङ्घर्षस्य अनन्तरं जिलाप्रशासनेन निषेधात्मकादेशाः प्रदत्ताः। एतत् एव न, गृहमन्त्री रविवासरे सासाराम-नगरस्य प्रस्तावितां भ्रमणं रद्दं कृतवान् आसीत् ।