
रूस-युक्रेन देशयोः युद्धं वर्षाधिकं यावत् प्रचलति । उभयदेशेषु तनावः नाम न गृह्णाति। इदानीं युक्रेनदेशस्य विदेशमन्त्री द्मित्रो कुलेबा इत्यनेन उक्तं यत् रूसस्य संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः अध्यक्षः भवितुं वैश्विकसमुदायस्य मुखस्य उपरि प्रबलः थप्पड़ः अस्ति। सः अवदत्, ‘रूसदेशः अपि अस्य राष्ट्रपतिपदस्य दुरुपयोगं कर्तुं शक्नोति।’ अहं प्रार्थयामि यत् UNSC सदस्याः तस्मै एतादृशं किमपि कार्यं कर्तुं न अनुमन्यन्ते।
कुलेबा स्ववक्तव्ये उक्तवान् यत् रूसदेशः संयुक्तराष्ट्रसङ्घस्य अनुसूचितसङ्घस्य डाकू इव अस्ति। अस्य मासस्य अन्ते रूसस्य विदेशमन्त्री लाव्रोवः संयुक्तराष्ट्रसङ्घस्य एकस्याः सभायाः अध्यक्षतां कर्तुं गच्छति। रूसस्य विदेशमन्त्रालयस्य पक्षतः उक्तं यत् एप्रिलमासस्य २५ दिनाङ्के लाव्रोवः मध्य एशियाविषये समागमस्य अध्यक्षतां अपि करिष्यति।
यूएनएसी सङ्घस्य रूसस्य भूमिकायाः विषये अपि अमेरिका-देशेन आक्षेपाः उत्पन्नाः सन्ति । अमेरिका अवदत्, यः देशः संयुक्तराष्ट्रसङ्घस्य चार्टर् उल्लङ्घ्य स्वपरिजनस्य उपरि आक्रमणं कुर्वन् अस्ति। एतादृशस्य देशस्य UNSC इत्यस्मिन् स्थानं न भवेत्। रूसदेशः यूएएससी-सङ्घस्य स्थायीसदस्यः इति दुर्भाग्यम् इति व्हाइट हाउस्प्रवक्ता अवदत् । अस्य वास्तविकतायाः परिवर्तनस्य कोऽपि उपायः नास्ति इति भाति।
कुलेबा इत्यनेन उक्तं यत् रूसस्य सुरक्षापरिषदः अध्यक्षः भवितुं मलिनः हास्यः एव। सूचयामः यत् संयुक्तराष्ट्रसङ्घस्य १५ सदस्येषु सर्वेषां क्रमेण अध्यक्षपदं प्राप्यते। ततः पूर्वं २०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूसदेशः संयुक्तराष्ट्रसङ्घस्य अध्यक्षतां कृतवान् । अधुना पुनः तस्य संख्या एप्रिलमासे आगता। रूसदेशः स्वस्थानस्य आधारेण UNSC इत्यस्य कार्यसूचौ परिवर्तयितुं यथाशक्ति प्रयतते।