
भारतीयरूप्यकम् : डॉलरस्य उपरि निर्भरतां न्यूनीकर्तुं भारतेन अनेकेषां देशैः सह रुप्यकेषु व्यापारः आरब्धः। अधुना अस्मिन् सूचौ अन्यत् नाम योजितम् अस्ति ।
वैश्विकमञ्चे भारतस्य वर्धमानस्य प्रभावस्य कारणात् अधुना भारतीयमुद्रायां बहुभिः देशैः सह व्यापारः सम्भवः अस्ति । भारत-मलेशिया-योः मध्ये शेषमुद्राभिः सह अधुना भारतीयमुद्रा अर्थात् रुप्यके व्यापारः सम्भवः भविष्यति । शनिवासरे प्रकाशितेन वक्तव्ये विदेशमन्त्रालयेन सूचितं यत् गतवर्षे एव भारतस्य रिजर्वबैङ्केन अन्तर्राष्ट्रीयव्यापारार्थं रुप्यकस्य उपयोगस्य अनुमतिः दत्ता। अनन्तरम् अस्य विषये द्वयोः देशयोः मध्ये सम्झौता कृता अस्ति । एमईए इत्यनेन उक्तं यत् शेषमुद्रा इव अधुना भारतीयरूप्यकस्य उपयोगः द्वयोः देशयोः व्यापाराय अपि भविष्यति।
वोस्ट्रो खाता उपयुज्यते
ज्ञातव्यं यत् भारतीयरूप्यकेण मलेशियादेशेन सह व्यापारं कर्तुं वोस्ट्रो खाता आवश्यकं भविष्यति। अस्य विषये सूचनां दत्त्वा विदेशमन्त्रालयेन उक्तं यत् मलेशियादेशस्य कुआलालम्पुरनगरे स्थितेन इण्डिया इन्टरनेशनल् बैंक् आफ् मलेशिया (IIBM) इत्यनेन स्वस्य भारतीयसहकारिबैङ्केन सह यूनियनबैङ्क् आफ् इण्डिया (UBI) इत्यनेन सह विशेषरूप्यकाणां उद्घाटनस्य निर्णयः कृतः Vostro खाता।सुविधा प्रदान करना। अस्य खातेः माध्यमेन एव मलेशिया-भारतयोः मध्ये व्यापारः रुप्यकेषु सम्भवः भविष्यति। एतस्य खातेः माध्यमेन व्यापाराय रुप्यकेषु भुक्तिः सम्भवः भविष्यति।
अन्तर्राष्ट्रीयस्तरस्य रुप्यकस्य कारोबारः वर्धितः
रूस युक्रेन युद्धस्य अनन्तरं अमेरिका-सहिताः बहवः पाश्चात्य-देशाः रूस-देशे विविधाः आर्थिक-प्रतिबन्धाः स्थापिताः आसन् । तदनन्तरं भारतेन व्यापाराय रुप्यकस्य प्रचारः आरब्धः । एतदर्थं २०२२ तमस्य वर्षस्य जुलैमासे रिजर्वबैङ्केन अन्तर्राष्ट्रीयस्तरस्य रुप्यकस्य उपयोगस्य अनुमतिः दत्ता । भारतेन भारतस्य विश्वस्य च डॉलर-आश्रयस्य न्यूनीकरणाय एतत् पदं कृतम् अस्ति । एतेन देशे विदेशीयविनिमयसञ्चयस्य भारः अपि न्यूनीकरिष्यते, वैश्विकव्यापारस्य सुगमीकरणे अपि साहाय्यं भविष्यति ।