
राजनैतिकसंकटस्य सामनां कुर्वतः फ्रान्सदेशस्य एकस्य शीर्षमन्त्रिणः प्लेबॉय-चित्रशूटस्य कारणेन कोलाहलः उत्पन्नः अस्ति । तस्य दलेन तस्य आलोचना कृता, यत्र सर्वकारस्य बृहत्नामानि अपि सन्ति । फ्रान्स्देशे पूर्वमेव अनुमोदनमूल्याङ्कनस्य पतनं, संसदे विद्रोहः, सेवानिवृत्तिवयोः वर्धनं च निरन्तरं विरोधः च भवति
४० वर्षीयः मार्लीन् शियाप्पा राष्ट्रपति इमैनुएल मेक्रोन् इत्यस्य सर्वकारे मन्त्री अस्ति । सा प्लेबॉय पत्रिकायाः एप्रिलमासस्य अंकस्य आवरणचित्रे अस्ति । एतेन सह सः पत्रिकायाः साक्षात्कारमपि दत्तवान्, यत्र सः LGBTQ, महिलाधिकारः इत्यादिषु अनेकेषु विषयेषु चर्चां कृतवान् । सः रविवासरे अवदत् यत् स्त्रियाः स्वशरीरस्य नियन्त्रणं अधिकारः अस्ति।
फ्रांसदेशस्य प्रधानमन्त्री एलिजाबेथ् बोर्न् इत्यनेन तत् ‘अनुचितम्’ इति उक्तम्। मीडिया-सञ्चारमाध्यमानां समाचारानुसारं सः अवदत् यत् ‘विशेषतः अद्यतनकाले सर्वथा उचितं नासीत्’ इति । शनिवासरे बोर्न् इत्यनेन दूरभाषेण अपि आक्षेपः कृतः इति कथ्यते। एतदतिरिक्तं विपक्षपक्षस्य नेतारः अपि तस्य विरुद्धं वक्तव्यं ददति।
लक्षशः जनाः प्रदर्शनं कृतवन्तः
एकस्याः प्रतिवेदनस्य अनुसारं मार्चमासस्य २४ दिनाङ्के फ्रान्स्देशे पेन्शनसुधारस्य विरोधेषु दशलाखाधिकाः जनाः भागं गृहीतवन्तः । फ्रांसदेशस्य आन्तरिकमन्त्रालयस्य अनुसारं देशे सर्वत्र पेन्शनसुधारस्य विरुद्धं प्रदर्शनेषु दशलाखाधिकाः जनाः भागं गृहीतवन्तः । यदा तु संघाः वदन्ति यत् एतेषु प्रदर्शनेषु त्रिलक्षाधिकाः जनाः भागं गृहीतवन्तः।